________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनदेवसूरिविरचिता
तां लिप्त्वा क्षुरिकां कक्षी, पर्तव्यं तेन निश्चितम् । सोऽन्यथा सकलस्यापि, कुटुम्बस्य क्षयं सृजेत् ॥३०॥ स्वाभिमुख्यमालोक्य, सूरिरुच्छ्वसिताशयः । साखिमाचष्ट तं रुष्टा, किं तवैवोपरि प्रभुः ? ॥३२॥ कुपितोऽयमुतान्यस्मायपि कस्मेचिदुच्यताम् । स पुनः षण्णवत्यवं, दृष्ट्वा छुर्यामुवाच गाम् ॥३२॥ मद्विधानां षण्णवतेरुपरि बुदवानयम् । .. ततस्तैरपि मर्त्तव्यं, मच्छरणवजितः ॥३३॥ जगौ सगौरवं सूरिन मर्त्तव्यं मुधैव भो!। नीत्वा हिन्दुकदेशं वः, माज्यराज्यं ददाम्यहम् ॥३४॥ दूतानामानि विज्ञाय, तान् सर्वानपि सत्वरम् । समाकारय युष्माकं, सिन्धुतीरेऽस्तु सङ्गमः ॥३५॥ प्रमाणमादेश इति, व्याहत्य शकपुङ्गवः । व्यधत्त तत् तथैवाशु, जीविताशा हि दुस्त्यजा ॥३६॥ विज्ञातपरमार्थास्ते, सर्वे सबलवाहनाः । संभूय साखयः सधः, सिन्धुतीरे समागमन् ॥३७॥ आचार्यदर्शितपथः, साखी यः सोऽपि सत्वरम् । प्रयाणैरनवच्छिन्नरुपसिन्धु समासदव ॥३८॥ तेऽय सिन्धुं समुत्तीर्य, साधयन्तोऽखिलान् नृपान् । सुराष्ट्राविषयं मापुस्तत्र प्राकृड्डपेयुषी ॥३९॥ विभज्य नवधा राष्ट्र, सुराष्ट्रां तेऽवतस्थिरे । वर्षाराने व्यतिक्रान्ते, सूरिणा भणितास्ततः ॥४०॥ इंहो! निरुधमा यूयं, किसु तिष्ठय संप्रति । अवन्तिदेशं गृहीध्वं, पर्याप्तं तत्र मावि वः ॥४१॥ तेऽवोचन द्रव्यरहिता वयं पामहे प्रभो! । निर्द्रव्याणां हि जायन्ते, न काश्चिद् कार्यसिद्धयः ॥४२॥ . हेमीकृत्येष्टकापाकं, युक्तया तेभ्यो ददौ गुरुः । तेऽपि संभृत्य सामग्री, प्रचेलुालवान् प्रति ॥४३॥ तान् निशम्यायतो दर्पाद्, गर्दभिल्लोऽपि संमुखम् । आडुढौकेऽथ सम्फेटोऽभद् द्वयोरपि सैन्ययोः ॥४४॥ शस्त्राशनि चिरं युवा, शफसैन्येन निर्जितम् । अनीकं गर्दभिल्लस्य, यतो धर्मस्ततो जयः ॥४५॥ अवन्तीशः प्रणम्याशु, व्यावृत्य स्वपुरीमगात् । कृत्वा रोधकसज्जा ता, तस्थिवानन्तरेव सः ॥४॥
For Private And Personal Use Only