________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । स्वविष्यरत्नाकराख्यसूरिशिष्यस्य संनिधौ । सूरेः सागरचन्द्रस्य, प्रतिबोधितभूपतेः ॥७८॥ [युग्मम् ] ॥ क्रमेण तत्र संपाप्ता न केनाप्युपलक्षिताः । उपाश्रयस्यैककोणं, समाश्रित्यावतस्थिरे ॥७९॥ पतिक्रम्यैर्यापथिकीसुपविश्य क्षणं स्थिताः । अत्रान्तरे सागरेन्दुरनुयुज्य प्रपारितः ॥८०॥ असहिष्णु नगर्व, सूरि प्रति बभाण सः । आर्य ! कीदृग् व्याचचक्षे, मया साध्विति तेऽवदन् ॥८१॥ ततः पुनर्मदाध्मातः, सागरेन्दुबेभाण तम् । आर्य ! किश्चिद् विषमार्थ, परिपृच्छ वदामि ते ॥२॥ न किश्चिद् विषमं जाने, धर्म तद्वार्द्धकोचितम् । व्याचक्ष्व मत्पुर इति, मोचुः पौत्रं मुनीश्वराः ॥८॥ अनित्यताभावनाधं, धर्ममत्यूजितं ततः ।। व्याचक्षाणे सागरेन्दौ, साक्षेपं प्रभुरब्रवीत् ॥४॥ प्रत्यक्षाधगोचरत्वामास्ति धर्मः खपुष्पवत् । मुधा तद्विषयं क्लेशं, मूढा अनुभवन्त्यमी ॥४५॥ अन्तःक्षुब्धोऽप्यवष्टम्भमालम्ब्योवाच सागरः । अस्त्येव धर्मस्तत्कार्यमुखादेरुपलम्भतः ॥८६॥ युक्तिभिः साधिते धर्मे, मौनं कृत्वा स्थिता विभुः । तथा शिष्या दुर्विनीताः, मुप्ता मातरजागरुः ॥८॥ गुरूनप्रेक्ष्य तेऽपृच्छन् , शय्यातरमसौ पुनः । निर्भयं वचनैस्तीक्ष्णैः, माहिणोत् सूरिसंनिधौ ॥१८॥ क्रमात ते तत्र संपाप्ता वाती विज्ञाय तन्मुखात् । सागरः क्षमयामास, गुरूंस्तैर्मुनिभिः सह ॥८९॥ वालुकापूरितमस्थभृतिरेचनपूर्वकम् ।। पौत्रं तेऽबोधयन् , ज्ञानतारतम्यमरूपणात् ॥१०॥
(५)
अथ व्याख्यां निगोदानां, श्रुत्वा सीमन्धरमभोः । शक्रोऽपृच्छद् भरतेऽपि, किमेवं वेत्ति कोऽप्यमून् ॥११॥ व्याचष्टे भारते मदनिगोदानार्यकालकः । इति भाषितवान् वज्रधरं सीमन्धरमभुः ॥१२॥ तं वृद्धद्विजरूपेण, गतः शक्रः परीक्षितुम् । पृष्ट्वा निगोदानायुश्च, मुदितः स्तुतवानिति ॥१३॥
For Private And Personal Use Only