________________
Shri Mahavir Jain Aradhana Kendra
૧૦
www.kobatirth.org
कालिकाचार्यकथा ।
सागरः प्राह प्रत्यक्षौ, धर्माधर्मौ स्त एव यत् । सन्त्येकेऽत्रैव सम्राजस्तद्भृत्याश्चापरे नराः ॥ ७१ ॥ इतव पश्चाद्दुः शिष्यैः पृष्टः शय्यातरोऽवदत् । गुर्वाज्ञां भो ! स्वयं लुत्वा, दुष्टाः ! पृच्छत मां तु किम् ? ॥७२॥ त्यक्तास्तद्गुरुभिर्युयं, यात दृष्टिपथान्मम ।
asपि भीता क्षमयित्वा शय्येशं जगदुः पुनः ॥ ७३ ॥ दयां कृत्वैकवारं नः, शाधि याताः क सूरयः । श्राद्धोऽपि तत्र तान् मैषीद्, ज्ञात्वा सम्यगुपस्थितान् ॥७४॥ आगच्छतथ तान् श्रुत्वा, किमुपैति पितामहः । इति हृष्टः प्रशिष्योक्तः, सूरिः स्माहापि मे श्रुतम् ॥७५ || दृष्ट्वा तानायतः साधून्नभ्युत्तस्थौ च सागरः । तैरूचे साधुसंघोऽयं, गुरवस्तु पुरागताः ॥ ७६ ॥ कालकार्य बहिर्भूम्यागतमभ्युत्थितान् मुनीन् । ऊचे प्रशिष्यः किमिदं, तेऽप्यूचुर्गुरवो मी ॥७७॥ क्षमयित्वाऽनुतप्यन्तं, सागरं स्माह सूरिराट् । मातास ते भावदोषः किन्तु प्रमत्तता ॥७८॥ वालुकामस्थदृष्टान्तादुत्तार्यांस्य श्रुतस्मयम् । विनीत शिष्यसंवीता विजहुः सूयोऽन्यतः ||१९||
( ५ )
अथान्यदा विदेहेषु, श्रीसीमन्धरसनिधौ । निगोदजीवव्याख्यानं श्रुत्वा शक्रोऽभ्यवादिति ॥ ८० ॥ एवं स्वामिन्! निगोदानां, व्याख्यां किं कोऽपि भारते । दानीं जिनोऽथाऽख्यत्, कालकार्या विदन्ति ताम् ॥ ८१ ॥ आगत्य कौतुकाच्छक्रः, कृत्वा वृद्धद्विजाकृतिम् ।
त्वामाक्षी निगोदाssख्यां, मभुवाsse यथातथम् ||८२|| संख्यातीताः सन्ति गोला गोलेऽसंख्या निगोदकाः । एकैकस्मिन् निगोदेऽथ, सिद्धेभ्योऽनन्तजन्तवः ॥८३॥ इत्यादि सूरिणाऽऽख्याते, पुनः पप्रच्छ वासवः । प्रार्थयेऽहं तदाख्याहि, कियदायुर्मम प्रभो ! ॥ ८४ ॥ सूरिज्ञानोपयुक्तोऽभूद् यावद् द्वे सागरोपमे । इन्द्रस्त्वमिति सूर्युक्ते, शक्रः स्वं रूपमाश्रयत् ||८५ ||
● भागमम् P
३६
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
१४१