________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
श्रीविनयचन्द्रविरचिता
ज्ञात्वाऽऽगतानयो सूरीन्, ससंघः पार्थिवोऽभ्यागव । वेशिता विस्तराद् राज्ञा, ते चैत्यानि ववन्दिरे ॥५५॥ शातवाहनराजाऽऽधैः, सेव्यमानेषु तेष्वथ । क्रमात् पर्युषणा प्राप्ता, राज्ञोक्ताः सूरयस्ततः ॥५६।। नमस्यशुद्धपश्चम्या, शक्रयात्रा भवत्यतः । शक्रोऽनुगम्यो लोकानुवृत्त्या भावी मयाऽपि तत् ॥५७॥ विस्तराञ्चैत्यपूजादि, कर्तुं नात्र अपार्यते । पर्युषणास्तु तत् षष्ठयामित्युक्ते सूरयोऽब्रुवन् ॥१८॥ सूर्योऽप्युदेत्यपरस्यां, मेरुचूला चलत्यपि । न तु पर्युषणा राजन् ! लन्ते पश्चमीनिशाम् ॥५९॥ चतुर्थ्यामस्तु राज्ञोचे, श्रीसंघानुज्ञया ततः । पर्युषणां चतुर्थी ते, चक्रुः कालकसूरयः ॥६०॥ पूर्णिमास्याश्चतुर्दश्यां, चतुर्मासान्यथाययुः । पाक्षिकाणि चतुर्दश्यां, पुराऽप्यासन् यदृचिरे ॥६१॥ तं पक्खियचुन्नीए, महानिसीहे दसामुयक्खन्थे । भणियं चउद्दसीए, समराइच्चे फुर्ड चेव ।।६२।। राजानुग्रहोऽयं मे, नन्दीश्वरतपःकृताम् । राज्ञीनां पारणे मावि, यत् साधूत्तरपारणम् ॥१२॥ तत्रादि चानुवर्ष यत्, पूज्यन्ते साधवो जनैः । तत्र देशे प्रवृत्तस्तत्, साधुपूजालयोत्सवः ॥४॥
अथ कर्मवशाजातान्, शिष्यानुल्लण्ठचेष्टितान् । ज्ञात्वा तेषु च सुप्तेषु, शज्जे(य्ये)शं सूरयोऽब्रुवन् ॥६५॥ पौत्रसागरचन्द्राऽऽख्यसूरिपाचे व्रजाम्यहम् । निर्बन्धाः शिष्यपृच्छायां, त्वं तान् निर्भर्त्य साधयेः ॥६६॥ इत्युक्त्वा ते ययुस्तत्र, वृद्धः कोऽपीत्यवज्ञया । अनभ्युत्थाय व्याख्यान्ते, पशिष्येणेति जल्पिताः ॥६७॥ कीय ममाऽऽर्य ! व्याख्यानं, भव्यं चेत्याह सरिराट् । किश्चित् पृच्छेति तेनोक्ते, प्रपच्छाऽनित्यतां विभुः ॥६॥ सागरः प्राह नो धर्म, विना किश्चिदिह स्थिरम् । धीमतां तत् स एवाऽई इत्युक्ते गुरवोऽब्रुवन् ॥६९॥ नास्ति धर्मोऽध्यक्ष[?] मानातीतत्वाच्छशशङ्गवत् । तदभावे नानुमानात् , तदलम्भत चिकीर्षया ॥७॥
For Private And Personal Use Only