________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२१
कालिकाचार्यकथा। सा नृपमूनि दवाऽहि, कृत्वा विण्मूत्रमुथयो । भड्न्तवा गुझिया वर्ष,' शाखिनोऽप्यविशन् पुरीम् ॥४०॥ पुरो बद्धं गर्दभिल्लं, तैस्ततः सूरयोऽब्रुवन् । वतिनीव्रतविध्वंसः, पाप ! - रे ! यत् त्वया कृतः ॥४१॥ यचापमानितः संघो, वयं यच तिरस्कृताः । तत्पा[प]द्रोः पुष्पमेतद्, भावी तु नरकः फलम् ॥४२॥ प्रायश्चित्तं गृहाण त्वमघाप्यादाय तद् व्रतम् । इत्युक्तोऽपि विमनस्को, देशानिष्कासितः स तैः ॥४३॥ प्रागाश्रितोऽथ यः शाखी, सम्राट चक्रे स सरिभिः । शककूलाद् यदायातास्तेऽभूदिति शकान्वयः ॥४४॥ इति मतिज्ञां निर्वाह्य, यामि चारोप्य संयमे । आलोचितमतिक्रान्तः, स्वं गच्छं सरिराश्रयत् ॥४५॥
इतश्च भृगुकच्छे स्तः, कालकार्यस्वसुः सुतौ । बलमित्र-भानुमित्रो, राड्-युवराश्रिया श्रितौ ॥४६॥ तावाहानाय सूरीणां, औषतुर्मन्त्रिणं निजम् । सूरि गुपुरं निन्ये, तेनाथापृच्छय शाखिनम् ॥४७॥ बलमित्रेण विच्छदवेशितास्तत्र सूरयः ।। संयुद्धं नृपयामेयं, बलमानुमदीक्षयत् ॥४८॥ राज्ञा भक्त्याऽत्रैव वर्षास्थापितैस्तैः पुरोहितः । जिग्ये नृपपुरः साधून् , निन्दनैकोपपचिमिः ॥४९॥ द्वेषाद् भूपं रहोऽति, स विमो व्यमतारयत् । पथाऽप्येते येन पूज्या यान्ति सोऽपि तथैव च ॥५०॥ तत्पदातिक्रमादेषां, महत्याशातनो भवेत् । राजाऽप्यूचे सत्यमेतद् , विमृज्यन्ते कथं पुनः ॥५१॥ द्विजोऽवदद् देव! पुर्यामाषाकांधनेषणाम् । प्रवर्त्तय ततो नैते, स्थास्यन्ति स्वयमेव हि ॥५२॥ नृपानुमत्या तेनोक्ताः, पौराश्चक्रुस्तथैव ताम् ।। सरयोऽप्यय तद् ज्ञात्वा, प्रतिष्ठानपुरं ययौ ॥५३॥
(३)
प्रतिष्ठानपुरे शालिवाहनः श्रावको नृपः ।
शापितस्तैः पर्युषणा, यत् कार्याऽस्माभिरागतैः ॥५४॥ पाउभवत् AT
९
For Private And Personal Use Only