SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीविनयचन्द्रविरचिता स्वामिप्रसादे कृष्णाऽऽस्यः, किं त्वं राजाऽप्युवाच तम् । न प्रसादः किन्तु कोपो, यतो यस्मै स कुप्यति ॥२४॥ नामाङ्क प्रेषयत्यस्मै, क्षुरीं दुर्लङ्घशासनः । मर्तव्यं तन्मयाऽवश्यं, कुद्धः स्वामी कुतोऽप्यसौ ॥२५॥ रुष्टस्तवैवाचार्योक्ते, प्राह राजाऽन्यशाखिनाम् । रुष्टः पञ्चनवत्या यत्, षण्णवत्यङ्किता क्षुरी ॥२६॥ तानप्याहय सूर्युक्ते, तानाहास्त नृपान् नृपः । तेऽथाऽऽचार्याऽऽज्ञया चेल्लु, सुराष्ट्रराष्ट्रामाययुः ॥२७॥ तत्रातिक्रान्तवर्षास्ते, मोक्ताः कालकसूरिभिः । किमपास्तोधमा यूयं, तेऽप्यूचुः कृत्यमादिश ॥२८॥ सरिः प्रोवाच गृह्णीध्वं, मालवोजयिनी यतः । निर्वाहस्तत्र वो भावी, तेऽचोचनास्ति शम्बलम् ॥२९॥ चूर्णेन हेमावाह, कृत्वा सूरिभिरपितम् । यथेच्छं स्वर्णमादाय, चेलुस्ते मालवान् प्रति ॥३०॥ लार्दादिदेशानादाय, जग्मुर्मालवसीमनि । .. तञ्च ज्ञात्वा गर्दभिल्लोऽभ्यमित्रीणोऽभवद् बलैः ॥३१॥ घोरे प्रवृत्ते सङ्घामे, द्वयोरप्यथ सैन्ययोः । अभाजि शाखिसैन्योधैर्गर्दभिल्लचमूः क्षणात् ॥३२॥ गत्वोपरोधसज्जोऽस्थान्मालवेन्द्रः पुरी निजाम् । वेष्टयित्वा शाखिनोऽपि, तस्थुगुजियाऽथ ताम् ॥३३॥ युद्धेऽनिशं जायमाने, शून्ये भाकार एकदा । नृपैः पृष्टा शून्यहेतुमादिशभिति सूरयः ॥३४॥ अधाष्टम्यां तिथावेष, विद्यां जपति गर्दभीम् । तां पश्यद्भिस्तदादेशात्, तैदृष्ट्वाऽऽख्यायि सूरये ॥३५॥ सरिः पाहाऽस्य जापान्ते, गर्दभी भुं करिष्यति । तच्छ्रुत्वाऽरिद्विपादादि, वान्तरक्तं पतेद् भुवि ॥३६॥ द्विक्रोशीमयाध्वं तत्, सर्वामादाय वाहिनीम् । योधानां च शतं साष्टं, दत्य मे . शब्दवेधिनाम् ॥३७॥ तथैव सर्व तैश्चक्रे, योधान्चुश्च सरयः । यदैषा स्फारयत्यास्य, भुं कर्तुं भवद्भिस्तदा ॥३८॥ अकृताऽऽरावमेवाशु, पूरणीयं शरात् करैः । तंतो व्यात्तं तया वक्त्रं, घरैः पूर्ण तदैव तैः ॥३९॥ युग्मम् ॥ ५ ' मापा • DI६ • दिनीचसो लास्वा ज • PI७ योधमू.P1 ८ ततस्तैव्याप्तस्तत्काल तस्वः पूर्व मुवंश • PM For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy