________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । अद्यालयम्मि ठवियं, कम्मि वि तुम्भे निएह ता खरियं । जोयंतेहिं दखूण, दंसिया तेहिं सूरीणं ॥५१॥ भणियं सूरिहिं तओ, जाव समत्तीए तस्स पावस्स । सदं काही एसा, गरुयं रिउसेभखयकरणं ॥५२।। ता तुरियं तुरि(१)याई, तुब्भे सेन्नं दुगाउयपरेण । धारह मह पासे उण, अट्ठसयं सद्दवेहीणं ॥५३॥ जोहाण तओ तेहि वि, तह विहियं तयणु सूरिणा जाह(जोहा?) । भणिया मरिजह मुह, एईए अकयसहाए ॥५४॥ [ मीतिकेयम्(:)] अपमत्तेहिं तेहिं तहविहिए जा न सकए रसिउं । पडिहयसत्ति ति तओ, तस्सेव य साहगस्सुवरि ॥५५॥ मुत्तुं मुत्तपुरीसं, दाउं लत्तं सिरम्मि तो पच्छा । सा रासही पणठा, पयंपियं सुरिणा तत्तो ॥५६॥ गिण्हह संपइमेयं, बळमेयस्सावि इत्तियं चेव । तेहि वि तं नयरिं मंजिऊण जीवंतओ गहिओ ॥१७॥ पंधित्तु तो गाढं, मुका पुरओ मुर्णिदपायाणं । राया हु गभिल्लो, तओऽणुकंपाए पुरीहिं ॥१८॥ भणिओ एवं रे पावचिट्ठ ! जं गंजिया तए समणी । बलमोडीए अन्नं, न मन्निओ जं पुणो संघो ॥५९॥ तस्सेव पावतरुणो, एसो कुसुमुग्गमो फलं पच्छा । पाविहसि भवमणंतं, ता अज्ज वि धम्ममणुसरम् ॥६०॥ एवं सो मणिओ वि हु, न बुज्झए जाव ताव साहीहिं । सूरिवयणाउ मुक्को, भमिही भीमं भवमणंतं ॥६१॥ अह सूरिपज्जुवासयसाहिं रायाहिरायमह काउं । मुंजंति रजसोक्खं सामंतपयढ़िया सेसा ॥६२॥ कालयसूरीहिं तओ सा भइणी संजमे पुणो ठविया । आलोइयपडिकंतो सूरी वि सयं जणं वहइ ॥६॥
इओ य
चलमित्त-भाणुमित्ता, भरुयच्छपुरम्मि राय-जुबराया । निवसंति भायरो भइणिनंदणा कालगजाण ॥६॥ भाणुसिरी उण तेसि, भगिणी भाणु त्ति तीए परपुत्तो । तो ते सगकूलाओ, वियाणि सरिणो पत्ते ॥६॥ निययमहंताओ तओ, रायाणं मोइऊण भरुपच्छे । .
निंदंति दढं संतुट्टा, तत्तो सूरी कहइ धर्म ॥६६॥ + अतः परं कियानपि पाठः पतितो दृश्यते ॥
For Private And Personal Use Only