________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८२
श्रीमाणिक्यसूरिविरचिता
सैन्यमावास्यता पथात्, ततो व्याधुव्य वेगतः । अष्टोत्तरशतं योधा मत्पाः ते तु साऽऽयुधाः ॥५६॥ ते राजभिस्तथा चक्रे, नून वक्रेतराऽऽशयैः ।। सप्तमेऽस्यभवत् साक्षाद्, गर्दभिल्लस्प गर्दभी ॥५७॥ यदा विकाशयामास, मुखं शम्दाय सा तदा । तैः शब्दवेषिभिर्वाणैस्तूणीर इव पूरितम् ॥५६॥ विद्या विधाय विष्मत्रे, व्योममण्डलमुथयो ।। जीवग्राहं गृहीत्वा ते, योधाः सूरेस्तमार्पयन् ॥५९॥ सोऽमाणि सूरिणा, साध्वीशीलरत्नमलिम्लुच ।। संघावमानदानाऽऽख्यक्षस्यैव मुमोद्गमः ॥६०॥ कुलागार! दुराचार !, निर्विचार ! विकारवान् । . भ्रमन्नपारसंसारे, परत्र फलमाप्स्यसि ॥६॥ पापीयानित्यवध्योऽयं, मुनिस्तं निरवासयत् । स्थितिज्ञः स्थापयामास, मूलस्थानेऽथ शाखिनम् ॥२॥ शेखशाखिक्षितीशेभ्यो, भूमिखण्डान्यखण्डस्क । आलोचनां सरस्वस्या ददावानन्दमेदुरः ॥६३॥ शककूलाद् यदायाताः, शकास्ते मथितास्ततः । जित्वा तान् विक्रमार्कोऽत्राभूत् पुनः शकभूपतिः ॥६॥ प्रसङ्गादिदमाख्यातं, वत्सरज्ञानहेतवे । . कथ्यते मूलसंबन्धः, सत्यसंघमहात्मनः ॥६५॥ खड्धारोपमं धीरो, दान्तः शान्तस्तपोनिधिः । चित्रं चरति चारित्रं, वृत्तं वा वेत्ति का सताम् ॥६६॥
इतश्च भृगुकच्छेस्तो(शौ), भागिनेयौ महामुनेः । बलमित्र-भानुमित्रा(नौ), पृथ्वीनायौ सहोदरौ ॥६७॥ तयोर्भग्नी च भानुश्रीबलभानुस्तदङ्गजः । अन्यदा तद्गुरोर्वृत्तं, भृगुकच्छाधिपोऽशृणोत् ॥६॥ अकुण्ठोत्कण्ठितस्वान्तवलमित्रनृपान्पया(पो ययौ) । उज्जयिन्यां प्रयातेन, मतिसागरमन्त्रिणा ॥६९॥ शाखिनं समनुज्ञाप्य, परमादरपूर्वकम् । भृगुकच्छमगात् साई, सूरि (मोरियुगाऽऽळयः ॥७०॥ [युग्मए] बलभानु:) गुरोः पार्थे, साग्रहो ब्रतमाहीद । तदा जनः समस्तोऽपि, जिनधर्मरतोऽजनि ॥१॥
For Private And Personal Use Only