________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीविनयचन्द्रसूरिविरचिता
L2आदर्श प्रान्तोल्लेखः--
इति श्रीकालिकाचार्यकथा संक्षेप[तः] कृता ।
संवत् १५ आषाढादि ७७ वर्षे लिखितम् ॥ नक्षत्राक्षत्र(त)पूरितं मरकतस्थासं विशालं नमा,
पीयूषधुतिनालिकेरकलितं चन्द्रप्रभाचन्दनम् । यावन्मेरुकरे गभस्तिकटके धत्ते धरित्रीवधूः,
तावभन्दतु धर्मकर्मनिरतः श्रीसंघभट्टारकः ॥१॥ संवत] १५७७ वर्षे कार्तिक सुदि १५ शुक्रे ओसवालज्ञातीय साहडूंगरभार्यादेल्हणदेपुत्र साहवीजपालसाह संघपतेन(तिनाह) पश्चमी उघाड(पाट)नार्थ श्रीकल्पपुस्तिका लिखाप्य उपाध्यायश्रीउदयराजेन प्रदत्त(ता) पीडउद्ग्रामे ॥ श्रीरस्तु॥
[१०] श्रीविनयचन्द्रसूरिविरचिता कालिकाचार्यकथा।
देविंदविंदनमियं, सिवनिहिसंपत्तिपरमसासणयं । निजियपरमयसमयं नंदउ सिरिवद्धमाणसासणयं ॥१॥ रिसहाइजिणवराणं, [य?] पंचकल्लाणगाई पत्तेयं । थोऊण अहं वंदे, गोयमपमुई मुगणहारी ॥२॥ अत्थि धराधासपुरे, नरनाहो वय[२]सिंहनामो नि । सुरसुंदरी पिया से, पुत्तो कालयकुमारो य ॥३॥ वाहाणं वाहणियाइ, पडिनियत्तेण तेण आरामे।। दिवो गुणायरगुरू, नमिओ सो साइए एवं ॥४॥ असा(स्सा)रो संसारो, गयवरकन्नु व्व चंचलं जीयं । संशाणुरायतुल्लं, तारुनं विन्भमा य तहा ॥५॥ इय मुणिऊणं गिण्हइ, स. पंचसएहि भडेहिं सो दिक्खं । गीयत्यो संजाओ, सुत्तत्यविऊ मुणी जाओ ॥६॥ सूरीहिं पए ठविओ, पंचसएहि मुणीहि संजुत्तो । विहरतो संपत्तो, कमेण उज्जेणिउजाणे ॥७॥
For Private And Personal Use Only