SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कालिकाचार्यकथा | तत्यागया उसागरसूरि 'पुच्छंति जाव ता दिट्ठा । गुरुणो वंदिय खामंति, पायलेग्गा पुण पुणो वि ॥ ४९ ॥ अह लज्जिओ य सागरसूरी रयपुंजतियगदिट्ठतं । बुतो गुरुहिं बहुहा, खामेइ पुणो पुणो पणओ ॥ ५० ॥ ( ५ ) सकोsनया विदेहे, सीमंधरजिणवरा सुयनिगोओ । पुच्छ भरहे भयवं ! कोवत्थि वियारगो एसिं? ॥ ५१ ॥ मणियं जिणेण कालगसूरी अस्थि चि तो तहिं गंतुं । माहणरुवहरिणा, निगोयभेए गुरू पुट्ठो ॥ ५२ ॥ 'गोळा य असंखिज्जा,' इच्चर कहे तो निययमाउं । पुट्ठो जाणिय सूरी, जंपेइ पुरंदरो तं सि ॥५३॥ तो पयडिय नियरूवं, अइसयनाणेण तेण तुमणो । सको धुणेइ कालगसूरिं नाणाविथुईहिं ॥५४॥ घनगर्जितमिव यस्य वचः श्रुत्वा भविकसमाजः । नरिनतह शिखीव सुदा, धन्यस्त्वं मुनिराज ! ॥ ५५ ॥ इय थुणिय सठाणं पाविओ देवराया, अह मुणिय नियाउं चचभत्तो मुणिंदो । अइसय सयजुतो सो वि पत्तो सुरतं, तिजगपयड किती देउ संघस्स भई ॥ ५६ ॥ D1आदर्श पुष्पिकेयं लिखिता प्राप्यते, यया कथाकर्ते रचनासमयो निश्चीयते इति श्रीकालिकाचार्यकथा संक्षेपतः कृता । अष्टङ्कयक्ष वर्ष सौ (१३९८), श्रीधर्मप्रभसूरिभिः ॥५७॥ स्वस्तिश्रीः ॥ इति श्रीकालिकाचार्यकथानकं समाप्तम् || शुभं भवतु, कल्याणमस्तु श्री श्रमण संघस्य ||ठ|| श्रीः || • ग्गा य पुक पुण वि L1 L2 | Acharya Shri Kailassagarsuri Gyanmandir DI आदर्शे प्रान्तोल्लेख: संवत् १५६६ वर्षे श्रीश्रीवंशे सा० गुणराजभार्या मांई - पुत्र सा०पहिराज भा० रूपीपुत्र सा०सिंहिदत्तसुश्रावकेण भार्यासुहागदे पुत्रसा० रत्नपाल - सा० अमीपाल - सा० जयवंत - सा०श्रीवंत - सा०पांचा-पुत्रीश्रा० आजाईभगिनी श्रा० हर्षाई, तथा सा० रत्नपालभार्या जीजीपुत्रसा० अलवेसर-सा० अमरदत्तः, तथा सा० अमीपालभार्या दीवडीपुत्रसा० सहजपाल [:], तथा सा० जयवंतभार्या जसमादेप्रमुख समस्त कुट (टुम्बसहितेन स्वश्रेयोऽर्थं श्रीअञ्चल - गच्छेशश्री भावसागर सूरीणामुपदेशेन श्रीकल्पपुस्तकं लिखितं साधुभिः प्रवाच्यमानं चिरं नन्दतात् ॥ वा० नयसुन्दरवाच्यमानं चिरं जीयात् ॥ १९ पुति D1 D2 L1 | २० For Private And Personal Use Only ९५
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy