________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवकलोलमुनिविरचिता स (ह)सबानसामन्दी, साधूल्लासी मुसस्यकृत् । पन्थानः सुगमा ईदृक्, सरस्काला समागमत् ॥४६॥ परं तेनाऽग्रतो यान्ति, ततः श्रीमरिणाऽन्यदा । दासी पृष्टा सती ब्रूते, तमेवं कालिकं पति ॥४७॥ कयमग्रेऽभिगच्छन्ति, यदेषां नास्ति शम्बलम् । तदा तेन शकाः पृष्टार, अंबलाभावमब्रुवन् ॥४८॥ मा कुरुध्वं मनाक् चिन्तामित्युक्त्वा सूरयोऽवदन् । ज्ञाप्यतामिष्टिकावाहः, प्रज्वलनत्र कुत्रचित् ॥४९॥ तेनेष्टिबाहकस्तणे, शिवा स्वर्णमयः कृतः । विभज्य दत्वा तत् तेषां, [प्रग?]तास्ते ततोऽप्रतः ॥५०॥ चतुर्णवतिभूपानामदैन्यं सैन्यमव्रतः ।। गत्वा प्रयाणैस्तैश्च, द्रागवन्तीसंनिधौ स्थितम् ॥५१॥ निर्गच्छति बिलानागो, यथा धूमसमाकुलः । दुर्गतो निर्गतस्तद्वद् , गर्दभिल्लो नरेश्वरः ॥५२॥ रणः प्रवत्र(त)ते घोरः, शक हिन्दुकसैन्ययोः । रणतूर्यादिवाद्योधैः, मुरासुरभयङ्करः ॥५३॥ गोपेनकेन नीयन्ते, धेनवो वाटके यथा । गर्दमिल्लोऽरिसैन्येन, दुर्गे क्षिप्तस्तथा तदा ॥५४॥ दुर्गमावत्य तेऽप्यस्थुरुभयोर्दलयोरपि । रण:] संजायते नित्यमन्योऽज्यमतिदारुणः ॥१५॥ अष्टमीदिवसे दुर्गमध्ये ब्रूते न को यदाः(दा) । सूरिः ] पृष्टोऽथ यवनैः, किमेतत् सांपतं वद ॥५॥ साधयेद गर्दभीविद्यां, गर्दभिल्लोऽद्य कुत्रचित । सा गर्दभी यदा शब्द, करिष्यति खरस्वरम् ॥५७॥ ये श्रोष्यन्त्यथ तत् शब्दं, ते भविष्यन्त्यचेतना[:] । भयभ्रान्ता अमी जाता[:], तत् श्रुत्वा सकळाः शकाः ॥५८॥ भो ! गव्यूतिद्विकं पश्चाद् , गत्वा तत्राभितिष्ठत । शतमष्टोत्तरं शब्दवेधका मम संनिधौ ॥५९॥ तथाकृते तैरित्येतत् , सू(शूराः मरिमुखाः क्रमात् । उच्चस्थाने स्थिताः सर्वे, धनुष्यारोप्य मार्गणान् ॥६०॥ एकदेशे गर्दभिल्लं, गर्दभीसहितं च तम् । पश्यन्ति तावता साऽपि, शब्दितुं मुखमावणोतु ॥६१॥ वावत् स(श)कास्तदास्यं तेऽपूरयन् भस्रवत् धरैः । ततो नृपमुखे कृत्वा, विमूत्रे सा ययौ दिवि ॥२॥
For Private And Personal Use Only