________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । अस्याऽभूदियती शक्तिर्दलमानाञ्च भी भटाः । नृपं लात तथा कृत्वा, ते दुर्ग चक्रुरात्मसा[२] ॥६॥ भूपं बद्धवा मणस्य(श्य)न्त, सूरेः पादतलेऽक्षिपम् ।। मूरिणाऽऽलापितः सोऽथ, पाप ! जन्म वृथा तव ॥६४॥ शीलभङ्गस्त्वया साध्व्या[:], कृतो वृक्षोऽधिरोपितः । संघापमानपयसा, श(स)क्तः पुष्फो(ष्पो)द्रमो ह्ययम् ॥६५॥ फलं तु दीर्घसंसार, लप्स्यसि त्वं न शं(संशयः । अद्यापि न गतं किश्चित् , तावकीनं विचिन्तय ॥६६॥ सर्वपापहरीदीक्षां, भज त्वं स्वहितं कुरु । स तेन वचसा दूनो, के मिष्टे क्षारजन्तुवत् ॥६७|| ततो निष्कासितो देशात् , गर्दभिल्लो नराधमः । स्वीकृत्यान्यपुर-ग्रामान , मुख्योऽवन्त्यामभूच्छकः ॥१८॥ शककूलात् समाजग्मुः, कथ्यन्ते तेन ते शकाः । गर्दभिल्लान्वये जातो, विक्रमार्को महीपतिः ॥६९।। शकानुच्छ(च्छि)। तरसा, मही येनाऽनृणी कृता । पश्चत्रिंशत् शते वर्षे, गते जातः पुनः शकः ॥७॥ सोऽपि दाताऽभवद् भूपो, जगतीतळवत्सलः । अङ्कितो वत्सरस्तेन, प्रासङ्गिकमिदं वचः ॥७१॥
वेषं चाऽऽलोचनां लात्वा, साध्वीं संस्थाप्य संयमे । चेलुस्ते साधुभिः साई, भृगुकच्छपुरं प्रति ॥७२॥ तत्र राज्यं प्रकुर्वाते, भागिनेयौ नयाधिको । बलमित्र-भानुमित्रो, भूपस्थपरभूपत्ती ॥७३॥ तौ सन्मुखं समागत्य, प्रवेश्व स्वपुरान्तरा । मधुरां तद्गुरोर्षाचं, सभामापूर्व शृण्वतः ॥७४॥ एतयोर्भगिनीपुत्रो, बालभामुविरागवान् । संसारासारतां मल्या, गुरुपार्थेऽग्रहीद् व्रतम् ॥७५।। राजधानपुरुषा, तं दृष्ट्वा दुर्जनायते ।। स(सं)लेशो यत्र जाए(2)त, तत् स्थानं दूरतस्त्यजेत् ॥७६॥
मतस्थुः गुरवस्तस्म(स्मा)व, प्रतिष्ठानपुरं प्रति । कुर्याद् राज्यं नृपस्तत्र, श्रावकः शालिवाहनः ॥७७॥
For Private And Personal Use Only