________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९०
श्रीदेवकलोलमुनिविरचिता कृत्वा प्रवेश गुरवः, स्थापिता] पौषधालये । प्रत्यहं ससमो भूपः, शृणोति गुरुभाषितम् ॥७॥ सोऽन्यदाऽवददस्माकं, पञ्चम्यां कौमुदीमहः । तस्माद् विधीयतामेतं(त)व, पर्व षष्ठीदिने प्रभो! ॥७९॥ पश्चिमायामुदेत्यकः, शीतो पहि[:] मरुत् स्थिरः ।
कदाचिदेतद् भवति, न कल्पः पञ्चमी विना ॥८०॥ उकं यदागमेऽपीति
वर्षाकालीनपश्चाशदि(दि)नर्यातैर्दयोदयैः । तदा पर्युषणापर्व, कुरुते ज्ञातनन्दनः ॥८१॥ तस्य गच्छाधिपस्तद्वत, स्थविराः साधवस्तथा । अर्वाक् पर्युषितं युक्तं, सिद्धान्तविधिनाऽधुना ॥८२॥ तच्चतुर्थी पश्चमीतः, कृतं पर्व जिनोदितम् । तदाकर्ण्य हृदा तुष्टो, नृपतिः शालिवाहनः ॥३॥ तच्चक्रुः कालिकाचार्याः, सर्वसंधेन मानितम् । साधुपूजाऽपरं नाम, पर्वणोऽस्य तदाऽभवत् ॥८४॥
गते काले कियत्यस्य, शिष्या जाताः प्रमादिनः । कर्मबन्धभयात् शिष्यान्, मुक्त्वा शय्यावरं गताः ॥८५॥ तदने शिष्यवृत्तान्त, सर्व प्रोक्त्वा तथा वयम् । यास्यामः सागरं मूरिं, शिष्यशिष्यं विचक्षणम् ॥८६॥ जग्मुः सागरसूरीणां, पार्थेऽगुस्तदुपाश्रये । तद्वयाख्यां शृणुयादेष, साधुसामान्यवेषभाव ॥८॥ देशनां स्वां समापय्य, समेत्य गुरुसंनिधौ जरगव ! श्रुता मे गी[:], संदेहं पृच्छद्गतम् ॥८॥ धर्ममर्म स तैः पृष्टो, दातुमुत्तरमक्षमः ।। बाह्ये गत्वा समायामि, दास्ये पश्चात् तवोत्तरम् ॥८९॥ अयं बृहत्तरः मूरिः], विद्यते किमु वा मुनिः । एवं विचिन्तय(य)श्चित्ते, सरिर्यावद् बहिर्गतः ॥१०॥ श्रीकालिकविनेया हि, तावत् ते साधवोऽमिलन् । तैरुक्तं स्पष्टमस्माकमपराधेन दूमिता[:] ॥११॥ युष्माकं संनिधौ प्राप्ता[:], सांपतं सूरयो न वा । इति श्रुत्वाऽभवत् मूरिर्लज्जितश्च स्वचेतसि ॥१२॥ युग्मम् ॥ किं कर्तुमथ युक्तं नो, विमृष्टमिति तत्र तैः । ततः संभूय भूयोऽपि, पेतुस्ते गुरुपादयोः ॥९॥
For Private And Personal Use Only