________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा। क्षमचं कृतमस्माभिरपराधं महत्तमम् । वालुकामस्यदृष्टान्तं, जगुस्तेषां पुरोऽय ते ॥९४॥ गुरूणां वचनं श्रुत्वा, सुधामधुसहोदरम् । संयताः मरिभक्ताश्च, संजातास्ते विशेषतः ॥१५॥
इतश्च श्रीजिनं छूते, विदेहे मघवाऽन्यदा । निगोददेशनां श्रुत्वा, सीमन्धरजिनोदिताम् ॥१६॥ विधते भरते कोऽपीग् निगोदविचारवान् । सन्तीति कालिकाचार्या[:], तदाकये मुदं दधौ ॥१७॥ स इन्द्रो विमरूपेणाचार्यपार्थमुपाययौ । पूज्या निगोदजीवानां, विचारः कथ्यतां मम ॥१८॥ जिनोक्तमिव तद्वाक्यं, श्रुत्वा हर्षितमानसः ।। पादुःकृत्य स्वकं रूपमपतत् पादयोः गुरोः ॥१९॥ नत्वा गुरुं दिवं गच्छन् , सूरिणा वारितः स च ज्ञास्यन्ति कथमायान्तं, मनिष्यास्त्वां पुरन्दरम् ॥१०॥ अन्यदा तं करिष्यन्ति, मुनयोऽधिकधम्मिणः । शालाद्वारं परावृत्य, गुरुन् नत्वा तिरोदधे ॥१०१॥ संपूर्णः स्वायुषः मान्ते, गृहीत्वाऽनशनव्रतम् । जग्मुः श्रीकालिकाचार्या, देवलोकं समाधिना ॥१०२॥ श्रीमदूकेशगच्छीयाः, कर्मसागरपाठकाः ।। तच्छिष्यो देवकल्लोलोऽकार्षीत् हर्षात् कथामिमाम् ॥१०॥ श्रीविक्रमनृपात् षट्पट्पश्चैकमिति(१५६६) वच्छ(त्सरे। जाता कषेयं मुनिभिर्वाचिता वन्दिता चि(चि)रम् ॥१०४॥
इति श्रीकालिकाचार्यकथा संपूर्णा ॥ शुभं भवतु ॥
कल्याणमस्तु । श(शि)वमस्तु चतुर्विधसंघस्य ॥ A भादर्श प्रान्तो खः
सं. १५७६ वर्षे श्रीबृहद्गच्छे वा० श्रीदेवसागरछात्रबीजा-मेरा-रतनादिसहितेन लिखिता श्रीकालिकाचार्यकथा डभोकमामे । श्री॥
For Private And Personal Use Only