________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२२] अज्ञातसूरिविरचिता कालिकाचार्यकथा॥
॥ॐ नमः । श्रीजीरापल्लिपार्श्वनाथाय नमः ॥ श्रीवर्द्धमानपदपममराकदेवं, श्रीवर्दमानममिनम्य जिनेन्द्रदेवम् । किश्चित् कथानुभयथा. समयार्थभाना, वक्ष्याम्यहं मुगुरुकालिकसरिराजाम् ॥१॥ अत्रैव माति नगरं भरतेऽलकामं, धारादिवासमिति पुण्यजनाप्तशोभम् । श्रीवैरिसिंह इति तत्र नृपः मुरीतिः, सत्याभिधाऽस्य दयिता सुरसुन्दरीति ॥२॥ तमन्दनोऽजनि सुकालिकनामधेयः, समन्दनोज्ज्यलकलापटलैरमेयः । स क्रीडयन्नुपवनेऽन्यदिने, तुरङ्ग, द्वेषा गुणाकरमबाप गुरुं सरगम् ॥३॥ तद्देशनामृतरसं स रसामिपीय, संपृच्छय सौवपितरौ' भवतो निरीय । संसेवितो नृपतन्द्भवपञ्चवत्या, रजादुपायत चरित्ररमा विस्त्या ॥४॥ पुण्योल्लसन्नवसुवर्णकषाश्मपट्टे, संस्थापितः मुगुरुणा गुरुणाऽऽत्मपट्टे । कुर्वन् क्रमेण विविधेव विहारमाला, मूरिः समागमदिमां नगरी विशालाम् ॥५॥ तत्रैव सूरेरनुजा सरस्वती, समाययौ कर्मगतेमहासती । यान्ती बहिः स्थण्डिलमण्डलेऽन्यदा, साऽलोकि मालग्थमहीभुजा मदात् ॥६॥ हा शासनाधीश्वर ! हा सहोदर !, श्रीकालिकायेति बहुमलापिनी । श्येनैरिवोडीननवीनमल्लिका, सान्तःपुरेऽक्षेषि नृपेण पूरुषैः ॥७॥ श्रुत्वेति सौवाश्रयसैलगहराद , समेत्य सूरीश्वरकेशरी जवात् । तं मत्तमातङ्गमिवोल्लसन्मदं, नृपाधमं माह नयदुमच्छिदम् ॥८॥ शशी यदि स्याद् विषवृष्टिमादधिर्मेरा विमुञ्चेत स चेदपानिधिः । अन्यायभाजो यदि भूभुजां ब्रज़ास्तिष्ठन्ति जीवन्ति तदा कर्य प्रजाः ? ॥९॥ महासती मुश्च कलङ्कपादपं, या सिश्च भूपानयवारि निक्षिपन् । महेशलङ्केशनरेश्वरादिवन्मा मा भव त्वं भवयुग्मनाशकृत् ॥१०॥ इतीरितं सूरिवचो नियत्यागलन्नृपे छिद्रकरेऽम्बुगत्या ।। अभाणि संघस्य तदा मुखेन, संघोऽपि नाऽमानि दुराशयेन ॥११॥ अमानितं संघवचो निशम्य, सर्वाङ्गरम्यः कृतिभिः प्रयम्यः । सिदान्तसारं मनसाऽधिगम्य, चित्ते गणी चिन्तयति स्म सम्यक ॥१२॥ ये मत्यनीका अनघेऽपि सङ्के, उड्डा[न?]कोपेक्षवदूषकाश्च ।
तेषां गति यामि कुगर्दभिल्लं, राज्यच्युतं चेन्न करोमि भिल्लम् ॥१३॥ स्वीयपितरौ।
For Private And Personal Use Only