________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
कालिकाचार्यकथा |
इति प्रतिज्ञाय गुरुः प्रदाय, गच्छे च गीतार्थमुनिवजाय ।
विधाय वेषं ग्रहिलानुकारमिति ब्रुवाणः पुरि संचचार || १४ ||
,
स गर्दभिल्लक्षितपस्ततः किं चेद् रम्यमन्तः पुरमस्य तत् किम् ? | जनः सुवेषो यदि वाऽस्य तत् किं, भिक्षामटाटये विजने ततः किम् १ ॥ १५॥ इत्यादि जल्पन्तमनल्पमालमालं तदा सूरिवरं विलोक्य |
पौरा नृपावर्णपरा बभ्रुवुरूचुस्तदेत्थं सचिवाश्च भूपम् ॥ १६ ॥
सुरूपरम्याम्स्रु नृपाङ्गजासु, प्राणप्रियासु द्युतिभासुरासु । साध्वीमिमां कामयसे तु कामं, हणीयसे किं न घरेश ! नाम ||१७|| तदा कृशानुर्हविषेव सिक्तः, कोपारुणो भूमिपतिर्न्ययुङ्क्त । रयातयात स्वगृहे प्रदत्त, शिक्षां स्वपित्रोः पुरतोऽभिधत्त ॥ १८ ॥ मत्वा मुनीन्द्रो नृपरायमाना (१) श्रव्यानशेषानिति मन्त्रिणोऽपि । चचाल कूले सकनाममूले, जगाम तत्रैककसाहिधाम ॥ १९ ॥ कलाभिरावज्जि सगर्जिताभिः सूरेः सतस्तत्र सुखासिकामिः । निवेदितो द्वारभुजाऽथ दूतः, साहानुसाहेरपरेद्युरागात् ॥ २० ॥ तेनाग्रतस्तां क्षुरिकां विमुक्तां, कम्बोलकेनाकलितां विलोक्य । स सासहिः सर्वभरस्य चापि, साहिर्मुखे म्लानिमुवाह वेगात् ||२१|| पमच्छ सूरिः किमतुच्छदुःखखानिर्विलक्षाशय ! लक्ष्यसे त्वम् ? । स चक्रवनाय ! रविप्रसादोदये श्रिताः प्रीतिपरा भवन्ति ||२२|| साहिमा न विभो ! प्रसादः, किन्तु प्रभोः कोपकदुच्चनादः । नामाङ्ककच्चोळयुक्तशस्त्री, तस्यागता सेवकशीर्षहन्त्री ||२३|| सबैकरुष्टोऽन्यतरस्य कस्यापि वा स राजा गुरुणेति पृष्टः । स आह मत्पञ्चकनवत्या, मितेषु भूपेषु स रोषदुष्टः ||२४|| श्रीकालिकाचार्य गुरूपदेशाद्, देशाभिजाते निखिलक्षमेशाः ।
Acharya Shri Kailassagarsuri Gyanmandir
सिन्धुं लघु नामसिन्धुं प्रापुः सुराष्ट्रं सुकृतैकबन्धुम् ||२५|| संवीक्ष्य वर्षाः प्रकटमकर्षास्ते तत्र वासं विदधुः सहर्षाः । घनात्यये तान् निजगाद सूरिः, कि वोऽभियोगा उदयीति भूरिः || २६ ॥ प्रोचेऽथ तैनाथ ! न नोऽस्ति शम्बलं, येनापनीपत्ति जनो भृशं बलम् । [ततः ] सुवर्णीकृत भास्वादिष्टिकास्तेभ्योऽदिता नो गुरुराहितेष्टिकाः ||२७|| ततः स्रुराष्ट्राविषयादशेषाश्चनुर्महीयोमहिमाविशेषाः ।
वेलवांसो गुरुणा सरेखास्ते लाटदेशान्त उदारवेषाः ||२८|| श्रुत्वा यतस्तानथ माळवेशः, स्ववेशसीमाकृतसंनिवेशः ।
तस्थौ स्थिरः सर्वबलैरुपेतः, कृत्वा सकोप रिपुषु स्वचेतः ||२९||
४९
For Private And Personal Use Only
१९३