________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनदासमहत्तरगणिविरचित-निशीथचूर्ण्यन्तर्गतः वत्ते य वरिसाकाले कालगजेण भणिो गद्दभिल्लं रायाणं रोहेमा ताहे लाडारायाणो जे गदभिल्लेण अवमाणिता ते मेल्लेउं भण्णे य ततो उग्जेणी रोहिता । तस्स य गदभिल्लस्स एका विजा गद्दहिरूवधारिणी अस्थि । सा य एगम्मि अट्टालगे परबलाभिमुहा ठविया, ताहे परमे आधिकप्पे गद्दभिल्लो राया अट्टमभत्तोववासी तं भवतारेति। ताहे सा गद्दभी महंतेण सदेण णादति, तिरिओ मणुओ वा जो परबलीच्चो सदं सुणेति स सव्वो रुहिरं वर्मतो भयविहलो णटुसण्णो धरणितलं णिवडइ । कालगज्जो य गद्दभिल्लं भट्ठमभत्तोववासिं गाउं सदवेहीण दक्खाणं अट्ठसतं जोहाण णिरूवेति-जाहे एस गइभी मुहं विडसेति जाव य सहं ण करेति ताव जमगसमगं सराण मुहं पुरेजह । तेहिं पुरिसेहिं तहेव कयं । ताहे सा चाणमंतरी तस्स गद्दभिल्लस्स उवरिं हग्गिङ मुत्तेउं च लत्ताहिं य इंतुं गता। सो वि गदभिल्लो भबलो उम्मूलिओ। गहिया उग्जेणी।
भगिणी पुणरवि संजमे उविया । एवं अधिकरणमुप्पाएउ भतिपंतं सासेंति । एरिसे वा महारंमे कारणे विधीए सुद्रो, भजयणापञ्चतियं पुण करेंति पच्छित्तं ॥२५३॥
सीसो पुच्छति-इदाणिं कहं चतुत्थीए अपव्वे पज्जोसविज्नति । आयरिओ भणति-कारणिया चउत्थी अज्जकालगायरिएण पवत्तिया। कहं ! भण्णते कारणं-कालगायरिओ विहरंतो उग्जेणिं गतो। तत्थ वासावासं द्वितो।तत्थ य नगरीए बलमित्तो राया । तेसि भगिणी भाणुसिरी नाम । तस्स पुत्तो बलमाण नाम । सो य पगतिभद्दविणीयताए साधू पज्जूवासति । आयरिएहि से धम्मो कहितो । पडिबुद्धो । पन्चावितो। तेहिं य बलमित्त-भाणुमित्तेहिं स्टेहिं कालगजो अपज्जोसविते निव्विसओ को। केयि आयरिया भणंति, जहा-बलमित्त-भाणुमित्ता कालगायरियाणं भागिणेज्जा भवंति । मातुलो त्ति काउं महंतं श्रादरं करेंति अब्भुट्ठाणादियं । तं च पुरोहियस्स अप्पतियं भणति य एस सुद्धपासंडो धेयादिबाहिरो रनो भग्गतो पुणो पुणो उल्लवंतो आयरिएण निप्पट्टपसिणवागरणो कतो | ताहे सो पुरोहितो आयरियस्स पदुहो रायाणं अणुलोमेहिम्बिपरिणामेति । एते रिसओ महाणुभागा जेण पहेण गछंति तेण पहेण यदि रनो जणो गच्छति पदाणि वा भक्कमति तो अश्रेयं भवति । तम्हा विसज्जेहि, ताहे विसज्जिता। अण्णे भणंति रमा उवातेएण विसज्जिता, सचम्मि नगरे किन रण्णा असणा कारविता, ताहे ते निम्गता ।
एवमादियाण कारणाणं अण्णतरं अण्णतमेण निम्गता विहरता पतिवाणं नगरतेण पट्टिता। पतिट्ठाणसमणसंघस्स य अज्जकालगेहिं संदिठं जाव हं आगच्छामि ताव तुन्भेहि नो पज्जोसवेयन्वं । तत्थ य सालवाहणो राया । सो य सावदो। सो य कालगज्जं एतं सोउं निग्गतो अभिमुहो, समणसंघो य। ता विभूतीए पविट्ठो कालगन्जो । पविठेहि व भणियं भदवयसुद्धपंचमीए पज्जोसविजति। समणसंघेण य पडिव । ताहे रना भणितं-तदिवसं मम लोगाणुयत्ती [ए] इंदो अणुआ(गं!)तव्वो होहिंति, साधुचेतिते न पज्जोषासेस्से, तो छट्ठीए पज्जोसवणा फजउ । भायरिएहिं भणितं-न वति अक्कामेतुं । ताहे रना भणितं--तो अगागतं. उत्थीए पज्जोसविज्जउ । मायरिएण भणियं-एवं भवउ, ताहे चउत्पीए पज्जोसवियं । एवं जुगप्पहाणेहिं चउत्थी कारणे पवत्तिया । स च्चेवाणुमया सम्बसाहणं ।
रना य अंतेपुरिया भणिया-तुम्मे अवर्मसाए उववासं काउ पडिवदाए खजभोज्जविहीहिं साइ उत्तरपारणए पडिलामेत्ता पारेह पज्जोसवमाए र ति काउं पडिवदाए उत्तरपारणयं भवति, तं च सव्वलोएण य कयं । ततो पभिति हि मरहट्ठविस" - " नि छणो पवत्तो।
-निशीपचूपया दशमनरेशतः।
For Private And Personal Use Only