________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आगमान्तर्गतश्रीकालिकाचार्यकथायाः संदर्भविभागः॥
श्रीजिनदासमहत्तरविरचित-निशीथचूर्ण्यन्तर्गतः कालिकाचार्यकथासंदर्भः।
[ रचनासंवत् १३ समीपवर्ती ]
विजा-ओरस्सबली, तेयसलद्धी सहायलद्धी वा।
उप्पाएतुं सासति, अतिपंतं कालगन्जो वा ।।२५३ ।। जो विजाबलेन जुत्तो जहा-अज्जखउडो, उरस्सजेण वा बाहुबलेन जुत्तो जहा-बाहुबली, तेयसलद्धीए वा सलद्धी जहा-बंभदत्तो पुव्वभवे संभूतो, सहायलद्वीए वा जहा-हरिएसबलो, एरिसो अधिकरणं उप्पाएउ अतिपंतं सासेति जहाकाळगज्जेण गद्दभिल्लो सासिओ ॥२५॥
को गद्दभिल्लो ! को वा कालगजो ! कम्मि वा कज्जे सासितो ! भण्णति
उग्जेणी णाम णगरी। तत्थ य गद्दभिल्लो णाम राया। तत्थ कालगज्जा णाम भायरिया जोतिसणिमित्तबलिया। ताण भगिणी स्ववती पढमे वए वट्टमाणी गदभिल्लेण गहिता । अंतपुरे छूढा । भज्जकालगा विष्णवेति संघेण य विण्णत्तो ण मुंचति । ताहे रुडो अज्जकालगो पइण्णं करेति-जइ गदभिल्लं रायाणं रज्जाओ ण उम्मूलेमि तो पवयणसंजमोवग्घायगाणं तमुवेक्खाण य गति गच्छामि । ताहे कालगज्जो कयगेण उम्मत्तलीभूतो तिग-चउक्क-चच्चर-महाजणट्ठाणेसु इमं पलवंतो हिंडंति-जइ गद्दभिल्लो राया तो किमतः परं ! जइ वा अंतेपुरं रम्मं तो किमतः परं ! विसओ जइ वा रम्मो तो किमतः परं ! सुणिवेढा पुरी जइ तो किमतः परं ! जइ वा अणो सुवेसो तो किमतः परं! जइ वा हिंडामि भिक्खं तो किमतः परम् ! जइ सुण्णे देउले वसामि तो किमतः परम् !। एवं भावेउ सो कालगज्जो पारसकुलं गतो।
तत्थ एगो साहि त्ति राया भण्णति । तं समल्लीणो णिमित्तादिएहि आउद्देति । अण्णया तस्स साहाणुसाहिणा परमरायाणेण कम्हियि कारणे रुटेणं कट्टारिगा मुद्देउं पेसिया 'सीसं छिदः' ति । तं आकोप्पमाणं आयातं सोयं(उ) विमणो संजातो। ताहे कालगज्जेण भणितो-मा अप्पाणं मारेहि । साहिणा भणियं-परमसामिणा रुटेण एत्थ मच्छिउं न तरइ । कालगज्जेण भणियं-एहि हिंदुगदेसं वच्चामो । राणा पडिस्सुयं । तत्तुल्लाण य अण्णेसि पि पंचाणउतीए साहिणो सभंकेण कटारियाओ मुद्देउं पेसियाओ। तेण पुन्विल्लेण दूया पेसिया-मा अप्पाणं मारेर, एह बच्चामो हिंदुगदेसं । ते छण्णउतिं पि सुरहमागया । कालो य णवपाउसो वट्टइ, बरिसाकाले ण तीरति गंतुं । छण्णउइंबलाईक-विभत्तिठणं । तं(ज)कालगजो समल्लीणो सो सत्थ रायाअधिया (१) राया ठवितो। ताहे सगवंसो उप्पण्णो।।
For Private And Personal Use Only