________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा।
२३
मूलशुद्धिटीकाकारप्रशस्तिः
आसीचन्द्रकुलाम्बरैकशशिनि श्रीपूर्णतल्लीयके,
गच्छे दुर्धरशीलधारणसहै: संपूरिते संयतैः . निःसम्बन्धविहारहारिचरितश्वश्वचरित्रः शुचिः
श्रीमरिमलवर्जितोजितमतिश्चाम्रिदेवाभिधः ॥१॥ तच्छिष्यः श्रीदत्तो, गणिरभवत् सर्वसत्त्वसमचित्तः । नरनायकादिवित्तः, सद्वृत्तो वित्तनिर्मुक्तः ॥२॥ सूरिस्ततोऽभूद् गुणरत्नसिन्धुः, श्रीमान् यशोभद्र इतीदसंबः । विद्वान् क्षितीशै तपादपद्मः, सनैष्ठिको निर्मलशीलधारी ॥३॥ नीरोगोऽपि विधानतो निजतत्तं(न) संलिख्य सांदरात ,
सर्वाहारविवर्जनादनशनं कृत्वोज्जयन्ते गिरौ । कालेऽप्यत्र कलौ त्रयोदशदिनान्याश्चर्यहेतुजने,
शस्य पूर्वमुनीश्वरीयचरितं संदर्शयामास यः ॥४॥ तच्छिष्यो भूरिबुद्धिर्मुनिवरनिकरैः सेवितः सर्वकालं,
सच्छास्त्रार्थप्रबन्धप्रवरवितरणाल्लब्धविद्वत्सुकीर्तिः। येनेदं स्थानकानां विरचितमनघं सूत्रमत्यन्तरम्यं,
श्रीमत्प्रधुम्नसूरिजितमदनभटोऽभूत् सतामग्रगामी ॥५॥ राद्धान्त-तर्क-साहित्य-शब्दशास्त्रविशारदः।
निरालम्पविहारी च, यः शमाम्बुमहोदधिः ॥६॥ सिद्धान्तदुर्गम महोदधिपारगामी, ___ कन्दर्पदर्पदलनोऽनघकीर्तियुक्तः । दान्ताऽतिदुर्दमहषीकमहातुरमः,
श्रीमांस्ततः समभवद् गुणसेणसूरिः ॥७॥ जगत्यपि कृताधर्य, सुराणामपि दुर्लभम् । निशाकरकराकारं, चारित्रं यस्य राजते ॥८॥ तचरणरेणुकल्पः सूरिश्रीदेवचन्द्रसंशोऽभूत् । सच्छिष्यो गुरुभक्तस्तद्विधषिषणो विनिमुक्तः ॥९॥
श्रीमदभयदेवाभिधसूरेयों सघुसहोदरः स ह । स्थानकवृत्ति चक्रे परिः श्रीदेवचन्द्राख्यः ॥१०॥ मतिविकलेनापि मया, गुरुभक्तिमेरितेन रचितेयम् । तस्मादियं विशोध्या, विद्वद्भिर्मयि कृपां कृत्वा ॥११॥
For Private And Personal Use Only