________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
श्रीदेवचन्द्रसूरिविरचिता (११६) इच्चाइवित्थरेणं, चक्खाए सूरिणा सहस्सक्खो ।
सविसेसणाणजाणणणिमित्तमह पुच्छए पुण वि ॥१७॥ (१३७) भगवं ! अणासगमई, काउं इच्छामि वुड्ढभावाभो ।
ता मह - केत्तियमाङ, साहेहि जहट्ठियं गाउं ॥१८॥ (१३८) तो सुयणाणेण गुरू, ज्वउत्ता जाव ताव वदति ।
दिवसा पक्खा मासा, वासा वासस्सया पलिया ॥१९॥ (१३९) अयैरी उ दुणि तस्साऽऽउमाणमवलोइऊण तो सूरी ।
सविसेमुवओगाओ, जाणइ वज्जाउहो एसो ॥२०॥ (१४०) इंदो भवं ति सूरीहि जपिए ललियकुंडलाहरणो ।
जाओ णियस्वेणं, पुरंदरो तक्खणं चेव ॥२१॥ (१४१) भूलुलियभालकरयल-जाण् रोमंचकंचुइज्जतो।
भत्तिभरणिन्भरंगो, पणमइ सूरीण पैयकमलं ॥२२॥ (१४२) अइसकिलिट्ठदूसमकाले वि तए जिणागमो जेण ।
धरिओ गुणगणभूसिय ! तुज्झ णमो होउ मुणिणाह ! ॥२३॥ (१४३) गिरइसए वि हु काले, णाणं विप्फुरइ निम्मलं जस्स ।
विम्हावियतियैलोकं, तस्स णमो होउ तुह सामि ! ॥२४॥ (१४४) जेणोण्णई तए पचयणस्स संघस्स कारणे विहिया ।
अञ्चन्मयचरिएणं, पयपउमं तस्स तुह नमिमो ॥२५॥ (१४५) इय थोऊण सृरिंदो, मुमरंतो मूरिनिम्मलगुणोहं ।
आयासेणुप्पइउँ, पत्तो सोहम्मकप्पम्मि ॥२६॥ (१४६) सूरी वि य कालेणं, जाणेत्ता णिययआउपरिमाणं ।
संलेहणं विहेउं, अणसणविहिणा दिवं पत्तो ॥२७॥
इति कालिकाचार्यकथानकं समाप्तमिति ॥ अन्याग्रम् ३६० ॥छ।
२१ मणसणम EH I २१२ • रा वि दोणि CDEOHIसापक. CDHIM
For Private And Personal Use Only