________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा। (१२१) वरकडय-तुडिययंभियभुयाजुगो कुंडैलुल्लिहियगंडो ।
वरैयररयणकरुकडकिरीडरेहंतसिरभागो ॥२॥ (१२२) किं बहुणा सिंगारियसयलंगो विमलवत्थपरिहाणो ।
सोधम्मैमुरसभाए, तिण्हं परिसाण मज्झम्मि ॥३॥ (१२३) सत्तण्डं अणियाणं, अणियाहिबईण तह य सत्तण्हं ।
तायत्तीसयअंगाभिरक्खसामाणियमुराणं ॥४॥ (१२४) सोहम्मनिवासीणं, अण्णेसिं लोगपालमाईण ।
सुर-देवीणं मज्झे, सके सीहासणवरम्मि ॥५॥ (१५५) उवविट्ठो ललमाणो, वरिद्वतियसाहिवत्तरिद्धीए।
आलोइयलोगई, विउलेणं ओहिणाणेणं ॥६॥ (१२६) तो०८ पेच्छइ सीमंधरसामिजिणं समवसरणमज्झत्यं ।
कुणमाणं धम्मकई, पुव्वविदेहम्मि परिसाए ॥७॥ (१२७) उद्वित्तु तओ सहसा, तत्थ ठिओ चेव वंदई भगवं ।
मुरणायगरिदीए, तओ गओ सामिमूलम्मि ॥८॥ (१२८) वंदित्तु सए ठाणे, उवविसिओ जा मुणइ जिणवयणं ।
ता पत्यावेण जिणो, साहइ जीवे निगोयक्खे ॥९॥ (१२९) तं सोऊण मुरिंदो, विह्मयउप्फुल्ललोयणो एवं ।
सिरिकयकयंजलिउडो, जपइ परमेण विणएणं ॥१०॥ (१३०) भगवं ! भरहवासे, इय सुहुमनिगोयवण्णणं काउं ।
कि मुणइ कोई संपइ, निरइसये दूसमाकाले १ ॥११॥ (१३१) तो भणइ जिणो सुरवइ !, कालगसूरी णिगोयवक्खाणं ।
भरहम्मि मुणइ बज्ज वि, जह वक्खायं मए तुम्ह ॥१२॥ (१३२) तं सोउं वज्जहरो, कोऊहल्लेण इत्य आगंतुं ।
काउं बंभणरूवं, वंदेत्ता पुच्छई मूरिं ॥१३॥ (१३३) भगवं ! णिगोयजीवा, पण्णत्ता जे जिणेहि समयम्मि ।
तं वक्खाणह मज्झं, अईव कोऊहलं जम्हा ॥१४॥ (१३४) तो भणइ मुणिवरेंदो, जलहरगंभीरणिग्योसो।
जइ कोउगं महंतं, सुणसु महाभाग ! उवउत्तो ॥१५॥ (१३५) गोला य असंखेजाऽसंखनिगोओ य गोलओ भणिओ ।
एकेकम्मि णिगोए, अणंतजीवा मुणेयव्वा ॥१६॥ २०४ • लालहि 'C । २०५ वररयणकरुक्क(क EH)डकिरीड • ABEH | २०६ सोहम्म • EHI २०७ •णेसि वि लो •CPEH | २०८ ता CD । २०९ को वि सं °CDEH | २१. बा, असंखणिग्गोयगो CEHI
For Private And Personal Use Only