________________
Shri Mahavir Jain Aradhana Kendra
૨૮
www.kobatirth.org
मलधारि श्री हेमचन्द्रसूरिविरचिता
साहा साहिनामेण, भन्नए ताण अहिवई राम्रा । ऐंकस्स साहिणो अह, पुरम्मि गंतुं ठिओ सूरी ||३९|| . विजाए अइस एर्हि, धम्मकहाए य सूरिणा एसो । आवज्जिओ तओ अनया य एयस्स साहिस्स ||४०|| अन्नरस य पंचाणउ साहिवग्गस्स उवरि परिकुविओ । साहसाहिरायौ, अह सव्वे मरणभयतसिया ॥४१॥ भणिया सूरीहि इहं, निरत्थयं चैव मरह किं तुब्भे १ । सिंधुं ऊत्तरिऊणं, हिंडह आहिंड (दु) गत्ताए || ४२ || ता तुह्माणं सव्वं, होही सुत्थं ति एवमाहिं | तव्वयणेहिं ते वि हु, कमेण पत्ता सुरद्वार ॥ ४३ ॥ तो छन्नउई भागे, काऊणं जणवयं ठिया तत्थ । बत्ते वासारते, भणिया ते सूरिणा सव्वे ॥ ४४ ॥ गिore मालवदेसं, इण्हि उज्जेणिनरवई वेतुं । विलम्मि तम्मि चिट्ठह, सव्वे वि सुहेण जं तुब्भे ॥ ४५ ॥ तो ते भांति अह्मं, दविणं नत्थि त्ति तेण न तरामो । तत्तियदूरं गंतुं, तो सूरी चुणजुती ||४६ ॥ पौडित्तु विउलकणयं, समप्पर ताण ते वि तो हिट्ठा । लाडविसंयनिववरगं, गिव्हंता सव्वमणुकमसो ॥४७॥ उज्जेणिविसयसंधि, पत्ता गद्दभिल्लनरवई तं च । सोउं आगच्छ तैत्थु चैव नियबलभरसमग्गो ॥४८॥ असि सत्ति सेल-वावल-भल्ल - कुंताइसत्थभीमाई | करि तुरय-रहसमारूढमिलियबहुसुहडचंडाई ||४९|| आभिट्टा बलाई, दोन्नि वि अवरोध्परं सकोवाई | अह हारियं खणद्वेण, तत्थ गद्दभिल्लसेन्नेणं ॥ ५० ॥ तो गद्दभिल्लराया, पलाइर्ड पविसिऊण उज्जेणि । रोगसज्जो जाओ, परसेन्नाई च सव्वत्तो ॥ ५१ ॥ आवासियाई सवप्पणा य ढोयं कुणंति पइदियहं । अह अन्नदिणे दिट्ठो नो कोट्टो तओ सूरिं ॥ ५२ ॥ पुच्छिति सगनरिंदा, सरिऊण कहेइ सो वि जह अज्ज । अट्ठमिदिणो त्ति राया, गदभिल्लो विहियजववासो ॥ ५३ ॥
३३
•
०
२४ एकस्सऽविद्दणो M। २५ •MI २७ होहि सु • M M । ३२ इओ पP
२८
या ते सव्वे मरणभयभीया C २६ हि तओ, नि°C, °हिं इह, नि • णा एवं C | २९ पयतु M। ३०० रोहयस • M ३४
समग्गं C ३१ तत्थ,
भो कुट्टो त P ।
३५ • इमदिट्ठोत्ति P । ३५.
·
• दहिलो P |
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only