________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७
कालिकाचार्यकथा । तो मिलिऊणं भणिओ, संघेण इमो वि जा अवण्णाए । दिट्ठो नराहिवेणं, तओ य कोवं गो मूरी ॥२५॥ जे संघपञ्चणीया, पचयणउवधायगा नरा जे य । संजमउवघायपरा, तदुवेक्खाकारिणो जे य ॥२६॥ तेसि वच्चामि गई, .नइ एवं गद्दभिल्लनिवरुक्खें । उम्मूलेमि न पवणो ब्व, बद्धमूलं पि पुहईए ॥२७॥ एयं कुणइ पइण्णं, तत्तो चिंतह महावलो एस ।
गद्दमिविज्जाएँ निवो, ता घेतन्वो उवाएण ॥२८॥ एवं च विमृश्य ततः कैतवेन कृतोन्मत्तकवेषो नगरमध्ये इदमसंबद्धं प्रलपन् परिभ्राम्यति-यदि गर्दभिल्लो राजा ततः किमतः परम् !, यदि रम्यमन्तःपुरै ततः किमतः परम् , विषयो यदि वा रम्यस्ततः किमतः परम् ।, यदि वा करोमि भिक्षाटनं ततः किमतः परम् !, यदि वा शून्यगृहे स्वप्नं करोमि ततः किमतः परम् ।
इय एवमाइ उम्मत्तचेटियं तस्स मूरिणो टुं । भणइ सदुक्खं सव्वं, सबाल-वुड्ढाउलं नयरं ॥२९॥ आसन्ननिवाओं नूण, एस राया मुणीण वयभंग । जं कुणइ इमस्स य, मुणिवइस्स गुणरयणजलनिहिणो ॥३०॥ उम्मत्तयाए हेऊ, जाओ सो चेव निग्घिणो पायो । न गणइ मुणिजणवयणं पि कह वि अइसंकिलिट्ठमणो ॥३१॥ ईये जणअवण्णवायं, उम्मतं जाणिऊण सूरिं च । सामंत-मंतिवग्गो भणइ पयत्तेण नरनाहं ॥३२॥ देव ! विरुद्धं एवं पि, ताव जं लिंगिणीऍ परिभोगो। जं पुण सूरी अवमाणिओ वए होइ उम्मत्तो ॥३३॥ एयं तु विरुद्धयरं, तहेच अवहीरणं बहुजणस्स । तो एत्तियम्मि वि गए, मुंच इमं साहुणिं जम्हा ॥३४॥ वन्जइ अकीत्तिपडहो, तुह्माणं देव ! सयलनयरम्मि । दीसंति एत्य कज्जे, इह-परभवआवईओ य ॥३५॥ इय सोऊणं राया, कुविओ निभत्यए इमे सव्वे । मोहग्गहाभिभूओ, न गणेइ हियं पि उवइटुं ॥३६॥ लोयाओ इमं निसुयं च, सुरिणा निच्छएण तो निवई । नाऊण दंडसझं, अह नयरीओ विणिक्खतो ॥३७॥ कमसो य तओ पत्तो, सगकूलं नाम सिंधुपरकूलं ।
तत्य य जे सामंता, ते सव्वे साहिणो भणिया ॥३८॥ " त्तचिति • M । २२ नास्तीदं पy C प्रतौ। २३ ता इत्ति • M ।
For Private And Personal Use Only