________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा ।
तो हरिसवसुप्फुल्छलोयणेण नंपियं राइणा-भगवं । महापसाओ, महंतो अम्हाणमणुग्गहो नओ मम मंतेउरियाणं पव्वोववासपारणए साइणं उत्तरपारेणैयं भवेस्सइ । तओ।गिहे गंतूण समाईट्ठाओ भंतेउरियाओ-तुम्हाणममावासाए उववासो होही, पारणए य साइणं उत्तरपारणयं भवेस्सइ, ता तत्थ अहापवत्तेहिं साहुणो पढिलोहेह, जओ भणियमागमे-- (९४) पहसंत-गिलीणेसु य, आगमगाहीस तह.य कयकोए ।
उत्तरवारणगम्मी, दाणं, तु बहुफ(फ)लं होइ ॥९॥ पज्जोसवणाए अट्टमं ति काऊण पडिवए उत्तरपारणयं भवइ । तं च दळूण तम्मि दिणे लोगो वि साइणं तहेवो पूर्व काउमादत्तो । तप्पभिई मरहट्टविसए समणप्यालओ णाम छणो पवत्तो। एवं च कारणेण काळगायरिएहिं चउत्थीए पग्नोसवणं पवत्तियं, समत्थसंघेण य भणुमनियं ।
+ तथा चावाचि(९५) कारणीया य चउत्थी, चेइय-जइसाहुवासणनिमित्तं ।
रदिसिय साळवाहण, पयट्टिया कालियज्जेण+ ॥१०॥ क तव्वसेण य पक्खियाईणि वि चउद्दसीए आयरियाणि अण्णहा आगमोत्ताणि पुणिमाए त्ति ।
एवंविहगुणजुत्ताण वि कालयसूरीणं कालंतरेण विहरमाणाणं कम्मोदयवसेणं जाया दुब्विणीया सीसा । तमो चोइया सरीहिं तहा वि ण किंचि पडिवज्जति, तो पुणो वि भणिया जहा(९६) भो भो महाणुभावा !, उत्तमकुळसंभवा महापरिसा ।।
इंदाईण वि दुलहं, छहुँ सामण्णमकलंकं ॥१॥ (९७) एवमविणीययाए, गुरुआणाइकमं विहेऊण ।
दुक्करतवचरणमिणं, मा कुणह णिरत्ययं वच्छ । ॥२॥ + एतादग्लाञ्छनान्तर्वती पाठ: CD पुस्तकयोः समस्ति ।
स्वस्तिद्विकमध्यगतः पाठः CD पुस्तकयो इतः, भत्र पूर्णिमायामेव पाक्षिक-चातुर्माधिकपर्वनियतधर्मकार्याणि विधेषानीति गच्छान्तरामह एव प्रायः हेतुः संभाव्यते । तथा अस्वैव स्वस्तिकयुगलस्य पाठस्योपरि आचार्यश्रीहीरसूरिपादैनिम्नोनिश्चितं टिप्पनकं B प्रतिलेखन स्वपुस्तके निङ्कितम्, तच्चेदम्-" त्रिशतीमितवोपरि लिखितबहुष्वादशेषु चाउम्मासियाणि चउसीए भायरिआणि इति दृश्यते, तथा 'चाउम्मासं चउईसीए' इति संदेहविषौषध्युक्तानुसारेणापीत्यमेव दृश्यते, तस्मात् संभाव्यतेऽत्र केनापि पाठः परावर्तितः, तत्त्वं तु केवलिगम्यमिति" एतट्टीपनकं यद्यपि B प्रतिलेखकेन पूर्वादशोंलिखितटिप्पनतयोपलब्धावेन स्वपुस्तके टिप्पणीरूपेणैव न्यासीकृत तथापि तस्य टिप्पनभूतेऽपि तस्य विसंवादः, येन तस्योपरि तेन निम्नोल्लिखितं टिप्पनकं कृतम्, तचेदमू-"त्रिशतीमित. इत्याचक्षराणि तत्त्वं तु केवलिगम्यमिति एतदन्तानि श्रीपत्तननगरे कुणगिरौ संवत १६३० वर्षे हीरविजयाचार्येण पूर्वादशेऽरधान्यपि मत्या लिवि(पि)सा कृतानि, कैश्चित् परलोकभीरुभिश्वचिंते तच्छाद्धपृष्टेनोचार्येणापीत्थमेवोक्तं यद्-अस्माभिरेव लिखितानि । इति ध्येयम् । श्री।"
पुनरुपयुक्तटिप्पणीद्वययुक्त ८६ तम पत्र फरगु कर्तुकामेन B पुस्तकलेखकेनैव नीचैनिर्दिघटिप्पणीयुक्तमपरं ८८(१) तमं पत्रं लिखितम्, तटिप्पणी यथा-“श्री पुण्यसागरमहोपाध्यायादेशात् पूर्वमदः पूर्वादालषि(लिखि)तं पत्रम् , तदनु पूर्वादशें त्रिशतीमित. इत्यादि लिखितं हृदयोत्पादितम्, अतस्तेदप्रमाणम् ।" एवंभूतेऽपि B प्रत्यादर्श वे भपि पत्रं सुरक्षिते सुष्टुतया परिवर्तते ।।
१९९ यं हबिस्स ° । १७. •ओ भम्हाणमणुओ तु।। ११ लामेह ।। १७२ पाणम्मिथ, भागमगहणे य लोयकयदाणे (करणे य E)। उत्तरपारणगम्मि य, दाणं तु बहुफ(प्फलं भणइ CDEOH I
For Private And Personal Use Only