________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
श्रीदेवचन्द्रसूरिविरचिता यत उक्तमागमे(९८) छठ-म-दसम-दुवारासेहि मास-ऽदमासखषणेहि ।
अंकरितो गुरुवयणं, अणंतसंसारिओ होइ ॥३॥ (९९) गुरुआणाभंगाओ, रण्णे फर्स्ट तर्व पि फाऊण ।
तहवि हु पत्तो नरगं, सो कुळयवालओ साहू ॥४॥ (१००) गुरुअणाइक्कमणे, आया-तो करेइ जइ वि तवं ।
तहवि न पावइ मोक्खं, पुठवभवे दोबई चेव ॥५॥
एवं पि भणिया तेण मुचंति दुषिणीययं, ण करेंति गुरुवयणं, न विहिति परिवति, जपति उमछठवबणाई, कुणंति सेच्छाए तवं, आयरंति णिययामिप्पारण सामायारिं । तओ गुरुणा चिंत(१०१) "तारिसा मम सौसाउ, जारिसा गलिगभी ।
गलिगामे चइत्ताणं, ददं गेहद संजयं ॥६॥ तथा(१०२) देण गआ छंदेण भागओ चिट्ठए य छंदण ।
उंदे ये वट्टमाणो, सीसो छंदेण मोत्तव्यो ॥७॥
ता परिहरामि एए दुन्विणी येसीसे तओ अण्णामि दिणे रयणीए पासायं साहिलो पेन्नायरस्म परमत्था बहा-भम्हे नियसिस्ससिस्साणं सागरचंदसूरीणं पासे वच्चामो, वह कहवि आउटा णिन्बंधेण पुति तमो बहु खरष्टिमण भेसिकण य साहेज्जसु त्ति भणिऊण णिग्गया। पत्ता य अणवरयसुहेपयाणेहि, तत्व पनिडा निसौहयं कारण । 'येरो कोऽवि अजओ' त्ति काऊग अर्वग्जाए। (१०३) अपुव्वं दणं, अब्भुटाणं तु होइ कायव्वं ।
साहुम्मि दिद्वपुव्वे, जहारिहं जस्स में भोग्नं ॥८॥ इति सिद्धतायारमसुमरेऊग न अन्मुविभो सागरचंदसरिणा । बक्खाणसमत्तीए य माणपरीसहमसहमाणेण पुनिया सागरचंदेण-अजया ! केरिसं मए वक्खाणिय ! कालयसूरीहिं भणियं-मुदरं । तभो पुणो वि भणियं सागरचंदसरिणामज्जय ! पुच्छेहि किंपि । कालगसरीहिं भणियं-जइ एवं तो वखाणेह मणिश्चयं । सागरचंदेण भणियं-भणं विसमपयत्थं वक्खाणावेसु । तेण भणियं-न विसमपयत्थमवगच्छामि । तो समादत्तो वक्खाणेउं 'नत्य भम्मह किं न चिंतेह' इच्चाइ । अत्रान्तरे भणितं कालिकाचार्यैः-नास्ति धर्मः प्रत्यक्षादिप्रमाणगोचरातिकान्तत्वात् सरविषाणवदिति, उक्तं च-- (१०४) प्रत्यक्षेण अहोऽर्थस्य, निश्चितेन प्रशस्यते । .
तदभावेऽनुमानेन, वचसा तव्यतिक्रमः ॥९॥ १५३ अकरतो BI11 पहा CHI १७५ भCDEHI १६ • पसिस् CDEH 1.. पवा(CD) गएहिं CDEH | १७८ अवमाए EHI. •च्चियं सा• CDEH I १० तत्ति धम्मह किन चिंतेउ, यु परिया ज्यणु अणु, पवणशुभषणपढलविन्भमु, ताकन i H) नय( H)वेगसमु, बीविय पि जनुनओवमु; नवनिहिनिबडियरयग जिम्म दुलहन माणुपजम्मु; निगुणहु निमुखा भवियणहू बिरु पर जिणबरवम्मु ॥ भत्रा. EOHI
For Private And Personal Use Only