________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा।
ननु प्रत्यक्षादिना प्रमाणेनासौ गृह्यत इत्यलं तद्विषययत्नेन । 'अव्वो पियामहाणुकारी कोवेस खडेक्करो' मण्णमाणेण भणियं सागरचंदेण-तत्र यदुक्तं नास्ति धर्मस्तान प्रतिज्ञापदयोर्विरोधं प्रकटमेव लक्षयामो, नास्ति चेद्धर्म इति कथम् ! धर्म चेद् नास्तीति कथमपरैर्धर्मस्याभ्युपगतत्वादेवमुच्यते, तर्हि भवन्तं पृच्छामः परकीयोऽभ्युपगमो भवतः प्रमाणमप्रमाणं वा ! यदि प्रमाण सिद्ध नः साध्यम् , अथाप्रमाणं तर्हि स एव दोषः, यच्चोक्तं प्रत्यक्षादिप्रमाणगोचरातिक्रान्तत्वात नदप्यसत् , यतः कार्यद्वारेणी पि धौ धौ प्रत्यक्षेण गृह्यते ' इति उक्तं च(१०५) धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुधनं,
धर्मेणैव भवन्ति निर्मलयशो-विधा-ऽर्थसम्परिछ्यः । कान्ताराञ्च महाभयाच सततं धर्मः परित्रायते,
__धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गपदः ॥१०॥ अन्यच्च(१०६) नियस्वोहामियखयेरराय-मयण व्व केवि दीसंति ।
मंगुलरूवा अण्णे, पुरिसा गोमाउसारिच्छा ॥११॥ (१०७) परिमुणियासेससमत्यसत्थसुरमंतिविम्भमा केवि ।
अण्णाणतिमिरछण्णा, अन्ने अंध व्व वियरंति ।। (१०८) संपत्ततिवग्गसुहा, 'एंगे दीसंति जणमणाणंदा ।
परिवज्जियपुरिसत्या, उब्वियणेज्जा विसहर व्व ॥१२॥ (१०९) धरियधवलायवैचा, चंदियणोग्घुट्ठपयडमारप्पा ।
वच्चंति गयाख्ढा, अण्णे विति सिं" पुरओ ॥१३॥ (११०) पणईयणपूरियासा, निम्मलजसभरियमहियलाभोगा।
अण्णे उ कलंकेल्ला, पोई पि भरंति कह कहवि ॥१४॥ (१११) अणवरयं देताण चि, वड्ड्इ दव्वं सुयं व केसिंचि ।
अण्णेसिमैदंताण वि, घेण्पद भरणाह-चोरेहिं ॥१५॥ (११२) इय धम्माधम्मफलं, पञ्चक्खं जेण दीसए साह ।
मोत्तूणमहम्मं आयरेण धम्म चिय करेसु ॥१६॥ इओ य ते दुट्ठसीसा पभाए आयरियमपेच्छमाणा इओ तओ गवसण" कुणंता गया सेज्जायरसमीवं, पुच्छिओ य जहा-सावय ! कहिं गुरुणो ! तेण भणियं-तुब्भे चेव जाणह णियं गुरुं, किमहं वियाणामि !! तेहिं भणिय-मा एवं कहेहि, न तुज्झ अकहिऊण वच्चंति । तओ सिज्जायरेण भिउडिभासुरं वयणं काऊण भणिया-'अरे रे दुइसेहा ! ण कुणह गुरुण आणं, चोइज्जंता वि न पडिवज्जह सारण-वारणाईणि, सारणाइविरहियस्स आयरियस्स महंतो दोसो, जओ भगियमागमे(११३) नह सरणमुरगयाणं, नीवाण णितिए सिरे जो उ ।
एवं सारणियाणं, आयरिॉ असारओ गच्छे ॥१७॥ १८. दिनासौ गृ००। १८२ °ग प्रत्यक्षेणा°CDEHI १८३ धमों गृखते 201 १८४ °ौं गृ. CD १८५ रनामह ° EHI १८६ के दी°CDEHI १८७ लाइव • ABI १८८ धार्विति CD | १८९ से पु° EHA १९० गईगHI ११ मदिता °CDEHI १९२ गवेसयता ग°E।
For Private And Personal Use Only