________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरामभद्रविरचिता
सन्त्यन्याः किं न ते देव !, मन्दिरे मदिरेक्षणाः ? । यदेवं भावहीनायां, वतिन्यां प्रेमनिर्भरः ॥३०॥ रत्यात्मकं भवेत् सौख्यं !, सा च भावात्मका स्फुटम् । मुभूषु भावहीनासु, ततः स्यात् कीदृशी रतिः ? ॥३२॥ इत्यादिभिः सामवाक्यैस्तैरुक्तः सचिवैः क्रुधा । प्रत्युत प्राज्वलद् भूपः, सप्पिः सिक्तः(क्तं) कृशानुवत् ॥३२॥ ज्ञात्वा चिकित्स्यन्तं सूरिः, सामर्ष निरगात् पुरात् । कौबेयों शककूलाख्यं, पापकूलं च स क्रमात् ॥३३॥ सामन्तास्तत्र ये केचित् , ते शाखिन इति श्रुताः । यः सामन्तपतिः शाखाऽनुशाखी स तु भण्यते ॥३४॥ शाखिनस्तत्र चैकस्य, पार्षे तस्थुर्गणाधिपाः । आवर्जितश्च तैरेष, मन्त्र-तन्त्रादिमिः परम् ॥३५॥ शाखानुशाखिनो दूत एत्याऽस्मै शाखिनेऽन्यदा । समर्प्य माभृतं स्थित्वा, क्षणं चागानिजं पुरम् ॥३६॥ दौकनालोकनाकृष्णवक्त्रं तं सूरिरालपत् । स्वामिप्रसादे ते राजन् !, किमेवं कृष्णता मुखे ॥३७॥ तेनोचे न प्रसादोऽयं, कोपो यस्मै स कुप्यति । तस्मै संप्रेषयत्येवमिमां नामाङ्कितां छुरीम् ॥३८॥ दुर्लट्यशासनः स्वामी, क्रुद्धः केनापि हेतुना । अतः स्वाऽऽत्मा मया वध्योऽवश्यं शखिकयाऽनया ॥३९॥ सूरिणोचे तवैवाय, रुष्टोऽन्यस्यापि वा विभुः । सोऽब्रवीत् पश्चनवते रुष्टोऽन्येषां च शाखिनाम् ॥४०॥ दृश्यतेऽत्र यतः षण्णवस्यङ्कः क्षुरिकान्तरे । आचार्य प्राह यद्येवं, तर्खाकारय तान् नृपान् ॥४१॥ यानपात्रैः समुत्तीर्य, सिन्धुस्रोतस्विनीं ततः । गत्वा सुराष्ट्राविषये, तस्थुः सर्वे यथायथम् ॥४२॥ कुते तेनेति ते सर्वेऽप्याजग्मुस्तत्र शाखिनः । सूरीणामुपदेशेन, चेलुश्च सपरिच्छदाः ॥४३॥ ततोऽतीतामु वर्षासु, प्राप्ते शरदि सूरिभिः । स्वसमीहितसिद्धयर्थ, प्रोक्तास्ते शाखिनोऽन्यदा ॥४४॥ यथाऽपास्तोधमाः किं भोः !, यूयं तिष्ठत सांप्रतम् । तेऽप्यूचुर्यद् वयं कुर्मः, कृत्यं तत्रः समादिश ॥४५॥ मूरिणाऽभाणि गृह्णीध्वं, पुरी पुष्पकरण्डिनीम् । निर्वाहस्तत्र वो भावी, भूयान् मालवनीतिः ॥४६॥
For Private And Personal Use Only