________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१
कालिकाचार्यकथा। एतत् कुर्मो वयं किन्तु, पाथेयं निष्टितं प्रभो!। अत्र भोजनमात्रं तु, जातं तेऽप्यब्रुवनिति ॥४७॥ कृत्वेष्टिकानामावाई, हैमं चूर्णेन सूरिभिः । पोचेऽदः संबलं भूपा गृहणीध्वं भो ! निजेच्छया ॥४८॥ तदा दायविभागेन, चेलुस्ते इष्टमानसाः । चक्रिणोऽपि वशीकारे, द्रव्यानान्यं हि कार्मणम् ॥४९॥ ततो लाटादिकान् देशान् , साधयन्तः क्रमेण ते । मापुालवसीमान्तं, तुणतुणतुरङ्गमाः ॥५०॥ चरेभ्यस्तच्च विज्ञाय, मालवेन्द्रोऽप्यमर्षणः । सर्वोपप्रसारणोचैर्भूपास्तानभ्यषेणयन् ॥५१॥ अन्योऽन्यं दर्शने जाते, द्वयोरप्यथ सैन्ययोः । नासीरं वैरिभूसीरं, युयुधे क्रोधदुर्द्धरम् ॥५२।। अग्रसैन्ये क्षणाद् भग्ने, मालवेन्द्राग्रसेनया । ततः सर्वाभिसारेण, डुढौके शाखिनां चमूः ॥५३॥ रणतूर्यैर्वाधमान नद्भिर्युग्मकुम्बुभिः ।। अतिथीकृतकीनाशं, महायुद्धमभूत् ततः ॥५४॥ महामात्रा महामात्रैः, सादिभिः सह सादिनः । तूणिनस्तूणिभिः सार्द, रथिका रथिकैः समम् ॥५५॥ अनुलोम-विलोमोत्थैमत्स्यैरिव विसारिभिः । शूत्कारभैरवैविष्वव्यापि व्योमसरः शरैः ॥५६॥ जगर्जुननृतुर्नेमुर्ववल्गुः शूरमानिनः । नेशुः पेतुः प्रचक्रं दुर्विलेपुश्चातिकातराः ॥५७॥ अन्योऽन्यघट्टनोत्पनरुच्छलद्भिः स्फुलिङ्गकैः । निराजनमिवाकार्युः, शूराणां सितहेतयः ॥५८॥ गुडाभिभ्रंशमानाभिर्नश्यन्तः करिणो बभुः । अर्द्धच्छन्ना नमत्पक्षाः, प्रचलत्पर्वता इव ॥५९॥ वहल्लोहितकुव्याभिर्युकुद्भिः कृत्तमस्तकैः । नृत्यमानैः कबन्धैश्च, भीषणं तदहो ! रणम् ॥६०॥ इत्थं युद्धे शकानीकादवन्तीपृथिवीपतेः ।। अभाजि सैन्यं सहसा, मृगारेमेंगयुथवत् ॥६१॥ कान्दिशीकः स राजाऽपि, नष्ट्वा सज्जितयन्त्रके । पविश्योजयिनीदुर्गे, तस्थौ रन्ध्र इवोरगः ॥६२॥
For Private And Personal Use Only