________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अज्ञातसूरिविरचिता संगहियदुविहसिक्खो, कालेणं गुरुगुणेहिं जा चडिओ । ता ठविओ सूरिपए, गुरुणा गच्छादिवत्तेणं ॥६॥ सूर ध्व भव्वकमले, पडिबोहितो कमेण उज्जेणिं । संपत्तो परियरिओ, साहहिं पंचहि सरहिं ॥७॥ उज्जाणमझयारे, समोसढो तीइ उत्तरदिसाए । निवपमुहो सव्वजणोऽभिरंजिओ धम्मकहणेण ॥८॥ भवियकमलावबोइं, ताण कुणंताण जाव कइवि दिणा । वोलिंति ताव तत्थेव, साहुणीओ [वि] पत्ताओ ॥९॥ भवियन्वयानिओगा, ताणं मज्मे सरस्सई नाम । समणी संपत्तगुणा, सूरीण सहोयरी बहुई ॥१०॥ साहुणि वियारभूमीइ, निग्गया गभिल्लराएण । उज्जेणिनयरिपहुणा, सा दिहा जायकामेण ॥११॥ अंतेउरम्मि खित्ता, विलवंती जाव ताव सूरीहिं ।
कोमलगिराइ गंतूण, सो सयं भासिओ एवं ॥१२॥ तथा च--
प्रमाणानि प्रमाणस्थै रक्षणीयानि यत्नतः । सीदन्ति हि प्रमाणानि, प्रमाणस्थैविसंस्थूलैः ॥१३॥
अन्यश्च
नरेश्वरभुजच्छायामाश्रित्याश्रमिणः मुखम् । निर्भया धर्मकार्याणि, कुर्वन्ति स्वान्यनन्तरम् ॥१४॥ नियकुलकलंकभूयं, ता एवं नरवरिंद ! मेल्लेसु । विप्फुरइ अयसपसरो, अहन्नहा जेणिमं भणियं ॥१५॥ गुत्तु गंजिदु मलिदु चारित्तु, मुहडत्तणु हारविदु अयसपडहु । जगि सयलि भामिदु मसिकुचउ, दिन्नु कुलि जेण केण (तेण जेण ?) परदार हिंसिद् ॥१६॥ ता मिलेसु तवस्सिणिमेयं नो मन्मए तयं जाव । संघवयणाओ पच्छा, भणाविओ भइणिकज्जम्मि ॥१७॥ संघो वि जाव तेणं, न मनिओ ताव गरुयकोपवसा । विहिया तत्थ पइना, सूरीहिं तओ इमा घोरा ॥१८॥
तथा च
जे संघपञ्चणीया, पवयणउवधायगा नरा जे उ । संजमउवधायपरा, तदुविक्खाकारिणो जे य ॥१९॥ तेसिं वच्चामि गई, जइ एयं गद्दभिल्लरायाणं । उम्मूलेमि न सहसा, रज्जाओ महमज्जायं ॥२०॥
For Private And Personal Use Only