________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । कायन्वं च एयं, जो भणियमागमे--
साहण चेइयाणं, पडणीयं तह अवनवायं च । जिणपवयणस्स अहियं, सव्वत्थामेण वारेइ ॥२१॥ चिंतेइ तओ चित्ते, उम्मूलेयचओ कइ णु एसो । विल(बलि)ओ य गक्षीए, विज्जाए महाबलाइ जओ ॥२२॥ हुं नायमुवाएणं, एवं काहामि चिंतिउं मूरी ।
कयउम्मत्तयवेसो, हिंडइ विलवंतओ एवं ॥२३॥ "यदि गर्दभिल्लो राजा ततः किमतः परम् !, यदि वा रम्यमन्तःपुरं ततः किमतः परम् !, विषयो यदि वा रम्यस्ततः किमतः परम् ! सुनिविष्टा पुरी यदि वा ततः किमतः परम् !, यदि वा जनः सुवेषस्ततः किमतः परम् :, यदि वा करोमि भिक्षाटनं ततः किमतः परम् !, यदि वा शून्यगृहे स्वप्नं करोमि ततः किमतः परम् ।।"
तो वारिसरूवधरं, मूरि दट्ठण भणइ पुरिलोओ । अहह अजुत्तं रबा, कयं जओ भइणिकन्जम्मि ॥२४॥ मोत्तण निययगच्छं, हिंडइ उम्मत्तओ नयरिमज्झे । सयलगुणाण निहाणं कट्टमहो ! कालगायरिओ ॥२५॥ नियपहुणो अइफरुसं, निदं सोऊण सयललोआओ । मंतीहिं निवो भणिओ, एगंतहि(ठि ?)एहिं संघ(सप्प ?)णयं ॥२६॥ मुयसु तवस्सिणिमेयं, अवनवाओ जमित्य तुम्हाणं । तं सोऊण सरोसं, तज्जइ ते फरुसवयणेहि ॥२७॥ रे ! रे ! एरिससिक्ख, गंतूणं देह निययबप्पाण । मा भणिद(इ ?)ह मह पुरओ, इय नाउमसज्झ(भ)यं तस्स ॥२८॥ ते वि ठिया तुहिक्का, एयं सव्वं कुओ वि नाऊण । मुत्तूण तओ नयरिं, सूरी वि तओ सगकूलमणुपत्तो ॥२९॥ तत्य य जे सामंता, ते सव्वे साहिणो त्ति भन्नति । जो सामंताहिवई, सो उण साहाणुसाहि त्ति ॥३०॥ कालयसूरी वि तओ, ठिओ तर्हि एगसाहिणो पासे । मंतताइएहि, धणियं आवजिओ सो उ ॥३१॥ अह अनदिणे साहाणुसाहिणो पाहुढं स पिच्छंतो । जा जाओ सासमुहो, ता भणिो मरिणा समए ॥३२॥ पत्ते वि हु सुपसाए, पहुणो उव्वेयकारणं किमिह । सो मणइ महाकोवो, न पसाओ आगओ एस ॥३३॥
जओ
रूसइ जस्सुवरि पह, पेसइ नामंकियं तओ छुरियं । तीए तेणं अप्पा, घाएयन्वो न संदेहो ॥३४॥
For Private And Personal Use Only