________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४
बृहत् कल्प-व्यवहार-आवश्यकचूर्ण्यन्तर्गतः
[३] बृहत्कल्पचूर्ण्यन्तर्गतः कालिकाचार्यकथासंदर्भः ।
ਰੰ
जेणी णगरी, तत्थ अणिलसुतो जवो नाम राया । तस्स पुत्तो गर्दभो णाम जुवराया । तस्स रण्णो धूआ गदभस्स भइणी अडोलिया णाम । सा य रूपवती । तस्स य जुवरण्णो दीहपट्टो णाम सचिवो । ताहे सो जुवराया अडोलियं भइणि पासिता अज्झोववण्णो दुबली भवइ । अमच्चेण पुच्छितो णिब्बंधे सिट्ठां । अमच्चेण भण्णइ सागारि भविस्सति, तो सत्तभूमीघरे लुभिउ । तत्थ भुंजाहि ताए समं भोए लोगो जाणिस्सइ । सा कहि पिट्ठा एवं होउ त्ति कतं ॥
- बृहत्कल्पचूर्णितः ।
[४]
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारचूर्ण्यन्तर्गतः कालिकाचार्यकथासंदर्भः ।
4
उज्जेणीए गाहा - यदा अज्जकालएण सगा आणीता सो सगराया उज्जेणीए रायहाणीए तस्संगणिञ्जगा 'अहं जातीए सरिसो ' त्ति काउं गवेणं तं रायं ण सुट्ठु सेवंति । राया तेसिं विर्त्ति ण देति । अवित्तीया तेष्णं आढतं काउं ते गाउं बहुजणेण विष्णविएण ते णिव्विसता कता, ते अष्णं रायं अलग्गणठाए उबगता ॥
- व्यवहार चूर्णि - दशमउद्देशतः ॥
[4] श्रीजिनदासमहत्तरविरचित - आवश्यकसूत्रचूर्ण्यन्तर्गतः कालिकाचार्यकथासंदर्भः ।
[ रचनासंवत् ७३३ समपवर्ती ]
सम्यग्वादा समावादी - रुत्रिणी नगरी, जितसत्तू राया । तस्स भज्जा बिज्जातिगिणी । पुत्तो सो य दत्तो नामओ अज्जकालओ । माउलओ तस्स दत्तस्स । सो य पव्वइओ । सो य दत्तो जूयपसंगी ओलग्गिउमारद्धो, पधानदंडो जातो । कुलपुत्तए पर्मिदित्ता राया धाडितो, सो राया जातो । जण्णा णेण बहू जट्ठा | अण्णदा तं मामयं पेच्छतितुं रुट्ठो भणति धम्मं सुणेमि त्ति । जष्णाण किं फलं ? । सो भणति - किं धम्मं पुच्छसि ? । तं परिकति, पुणो वि पुच्छति, ताहे रुट्ठो भति-निरया फलं जणस्स । सो रुट्ठो भणति - को पच्चतो ! जथा तुमं सत्तमे दिवसे सुणगकुंभीपाके पच्चिहिसि । को पच्चतो ! जथा तुम्भं सत्तमे दिवसे सण्णा मुहम्मि अतिगच्छिहिति । ताहे रुट्टो भणति तुज्यं का मच्चू ! । सो भणति - अहं सुचिरं कालं पव्वज्जं कातुं दियलोगं गच्छामि । ताहे रुट्ठो भगति - रुंमह, ते दंडा तस्स निव्विण्णा । तेहिं सोच्चेव
For Private And Personal Use Only