________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथासंदर्भः । राया आवाहितो, एहि जा ते एतं बंधित्ता अप्पेमो । सो य.पुच्छण्णे अच्छति । तस्स दिवसा विस्सरिता । सो सत्तमदिवसे ते रायपहे सोधाविय मणुस्सेहि य रक्खावेति । एगो य देउलिओ पुप्फकरंडगहत्थो पच्चूसे पविसति, सो सण्णाइओ वोसिरित्ता पुप्फेहि ओहाडेति। राया वि सत्तमे दिवसे पए आसचडगरेण जाति । ' तं समणगं मारेमि,' वोल्लितो जाति जाव अण्णेण आसकिसोरेण सह पुप्फेहिं उक्खिवित्ता खुरेणं पादो भूमीए आहतो । सण्णा तस्स मुहं अतिगता । तेण णातं जथा-सच्चं मारिज्जामि त्ति । ताहे दंडाणं अणापुच्छाए णियत्तिउमारद्धो। ते दंडा जाणंति, पूणं रहस्सं भिन्नं । जाव घरं न जाति ताव णं गेण्हामो । तेहिं गहितो, इयरो राया जातो । ताए कुंभीए मुणए छुभित्ता बारं बद्धं, हेट्ठा भग्गी जालितो, ते ताविजंता खंडखंडेहि छिंदति । एस संमावादो कालगज्जस्स ।।
-आवश्यकसूत्रपूर्वभाग-पृ०४९५-९६ तः ।
दशाचूर्ण्यन्तर्गतः कालिकाचार्यकथासंदर्भः।
कारणिया च उत्थी वि अजकालएहिं पवत्तित्ता । कहं पुण ! उज्जेणीए नगरीए बलमेत्त-भाणुमेत्ता रायाणो । तेसि भाइणेज्जो अज्जकालएण पव्ववितो । तेहिं राईहिं ( राइहिं ) पदुद्वेहिं भजकालओ निब्बिसतो कतो । सो पइट्टाणं आगतो । तत्थ सातवाहनो राया सावगो। तेन समणपूयणच(छ)गो पवत्तितो । अंतेउरं च भणितं-अट्ठमि मा पारिज्जह । अन्नया पज्जोसवणादिवसे आसन्ने आगते अज्जकालएण सातवाहणो भणित्ता-भवतो( य ! ) जोणाह( हास्स) पंचमीए पज्जोसवणा । रण्णा भणितो-तदिवस मम इंदो अणुजातव्वो होही ति, तो न पज्जुवासितानि चेतियानि साधुणो य भविस्संति त्ति कातुं छट्ठीए पज्जोसवणा भवतु । आयरिएण भणित्तं-न वत्तति अतिकमेतुं । रण्णा भणियं-तो चउत्थीए भवतु । आयरिएण भणितं-एवं होउ त्ति । चउत्थीए कतो पज्जोसवणा । एवं चउत्थी वि जा कारणिता ॥
For Private And Personal Use Only