SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालिकाचार्यकथा । यत् संघोऽत्र भवान् भूम्ना, तथा नीतः पराभवम् । तस्य पुष्पमिदं विद्धि, फलं त्वन्यद् भविष्यति ॥८॥ ततः श्रीकालिकाचार्यवाक्याज्जोवनसौ कुधीः । दीनवक्त्रः क्षितीशैस्तैर्देशाभिर्वासितः खकात् ।।८१॥ तत्र प्राजातसंबन्धो, यः शाखी सूरिभिः सह । राज्यस्याधिपतिः सोऽभूदपरे मण्डलेश्वराः ॥८२।। शाककलात् समायातास्ते का इत्यतः श्रुताः । इत्यं शकक्षितीशानां, वंशोऽभूदत्र मालवे ॥३॥ सरखत्यपि साध्वी सा, शुद्धिमाधाय सूरितः । चारित्रस्यानुसन्धानं, शुद्धबुद्धिः पुनर्व्यधात् ॥४४॥ कृत्वा ससन्धां स्वां सन्धामित्यं कालकसूरयः । आलोचितपतिक्रान्ताः, स्वं गच्छं पर्यपालयन् ॥८५॥ (२) इतश्च भृगुकच्छाऽऽख्यं, ख्यातमस्तीह पत्तनम् । यामेयो कालिकाचार्या(कार्या)णां, बुभुजाते तत्र राशियम् ॥८६॥ वलमित्रो नृपस्तत्र, प्रतापाऽऽक्रान्तभूतकः । युवराड् भाणुमित्रश्च, मन्त्री च मतिसागरः ॥८७॥ परकूलाऽऽगतं श्रुखा, निजं कालकं मातुलम् । ताभ्यां स सचिवोऽमैषि, तदाहाननहेतवे ॥४८॥ गत्वाऽवन्त्यामवन्तीशमनुज्ञाप्यातिभक्तितः । मन्त्रिणा निन्थिरे तेन, सूरयो भृगुपत्तनम् ॥८९॥ प्रबन्धेन पुरे राज्ञा, महताऽय प्रवेशिताः । बोधयन्तो नृपादींश्च, तस्थुवर्षा इहैव ते ॥१०॥ अथ देशनया बुद्धो, यामेयो जगतीपतेः । कालकाचार्यपादान्ते, बलभानुरभूद्, यतिः ॥११॥ दृष्ट्वा धर्मरतं भूपं, पुरोधा दूनमानसः । साधून निन्दन् नृपस्याग्रे, सूरिभिस्तैरपाकृतः ॥१२॥ अन्धभविष्णुदे॒षेन, कूटकोटिपटुर्बटुः । स विप्रतारयामास,, रहसीत्यथ भूपतिम् ॥१३॥ यथते देव ! वः पूज्या निश्चितं मुनयस्ततः । यत्र भ्रमन्ति तिष्ठन्ति, तदपि स्थानकं तथा ॥१४॥ तदेते येन मार्गेण, यान्ति वस्तेन गच्छताम् । तत्पादातिक्रमोऽवश्यं, महत्यासा(शा)तना भवेत् ॥१५॥ ४ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy