________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
श्रीरामभद्रविरचिता सा च दुर्गतिहेतुः स्याद्, विसृज्यन्ताममी अतः । राजाऽऽह सत्यमेवैतद्, विसृज्यन्ते कथं पुनः? ॥१६॥ सौवस्तिकोऽवदद् देव !, कार्यतां परितः पुरे । अनेषणां ततश्चैते, यास्यन्ति स्वयमेव हि ॥१७॥ भूपस्यानुमतेस्तेन, पौराणां कथितं यथा । इत्यमित्यं दीयमानं, मुनीना(नां) सत्फलमदम् ॥९८॥ पत्वा पक्त्वा तदर्थ ते, मुनीनां ददते जनाः । तत् तादृक् प्रेक्ष्य सूरीणां, मुनयः प्रत्यपादयन् ॥१९॥ उपयोगेन विज्ञाय, नृपाभिप्रायमीदृशम् ।। अथापर्युषिते चैव, निर्ययुः सूयः पुरात् ॥१०॥ दक्षिणां दिनमाश्रित्य, प्रतिष्ठानपुरं प्रति ।। पचेलुओपितं तत्र, न यावद् वयमागताः ॥१०॥ न हि पर्युषणा कार्या, तावत् संघेन धीमता । परमश्रावकस्तत्र, शाव[वाहन] भूपतिः ॥१०२॥ तदागमनवृत्तान्ताद्, वहीं मेघाऽऽगमादिव । शातवाहनभूपोऽभूत् , प्रमोदामोदमेदुरः ॥१०३।।
अथ श्रीकालिकाचार्याः, प्रतिष्ठा]नपुरं ययुः संघेन सह राजाऽपि, ततः सम्मुखमभ्यगात् ॥१०॥ रोदस्यां पूर्यमाणायामातोघध्वनिना नृपः । सूरीन् प्रवेश[याश्च] क्रे, पुरे ध्वजकुलाकुले ॥१०५॥ ववन्दिरे च चैत्येषु, मतिमास्तत्र सूरिभिः । अष्टाहिकास्ततः श्रादैस्तेषु मारेभिरे क्रमा[] ॥१०६॥ भक्त्या संसेव्यमानानां, संघेन क्ष्माभृताऽपि च । तत्रस्थानां मुनीन्द्राणामगात् पर्युषणक्षणः ।१०७॥ तत्र देशे नभस्यस्य, शुदायां पञ्चमीतियौ । यात्रा भवति शक्रस्य, राज्ञोक्ताः सूरयस्ततः ॥१०॥ अत्र पर्युषणे लोकानुवृत्त्या वृत्तहा मम । भविष्यत्यनुगन्तव्यो, महता विस्तरेण तत् ॥१०९॥ चैत्यपूजाधनुष्ठानं, कर्तुं न प्रभवाम्यहम् । कृत्वा प्रसा[दं च षष्ट्या , कुरु पर्युषणं प्रभो ! ॥११०॥ अथाऽऽहुः कालकाचार्या अपि मेरुश्चलत्यहो ! । न विदं पर्व पञ्चम्या अतिक्रामति यामिनीम् ] ॥११॥
For Private And Personal Use Only