SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९९ कालिकाचार्यकथा । पुनरपि पुत्रोऽतिमूखों विधवा च कन्या, ठं च मित्रं चपलं कलत्रम् । विलासकाले च दरिद्रता च, विनाऽग्निना पञ्च दहन्ति देहम् ॥७॥ पुनरपि ज्ञानेन विना मानवः पशुरेव, यतः आहार-निद्रा-भय-मैथुनानि, सामान्यमेतत् पशुभिर्नराणाम् । शानं विशेषः खलु मानवानां, ज्ञानेन हीनाः पशवो मनुष्याः ॥८॥ ततः फलाचार्यसमीपे कलाग्रहणार्थ मुक्तः । कुमारोऽपि स्तोककालेन द्वासप्ततिकला(७२) जग्राह । तत्रापि विशेषतोऽश्वपरीक्षायां बाणकलायां च निपुणो जातः । अथ कालिककुमारः सर्वविद्यावान् मातृपितृभक्तोऽत्यन्तस्नेहवत्या निजभगिन्या सरस्वत्या युक्तः सन् सुखेन कुमारपदवी भुञ्जन् आस्ते । अथान्यदा श्रीवज्रसिंहराजः छत्र धारयन् चामरैः वीज्यमानः सभामण्डपमागत्य सिंहासने उपविष्टः । तत्र कीदृशी सभा निविष्टाऽस्ति । यथा-' अनेकगणनायक दण्डनायक मण्डलीक महामण्डलीक सामन्त महासामान्त चउरासीआ मुहता मुग(कु)टवर्धकसंधिपाल दूतपाल सइगरणा वइगरणा देवगरणा यमगरणा संधिविग्रही परविग्रही सेठ सेनापति सार्थवाह व्यवहारिया अंगरक्षक पुरोहित वृत्तिनायक भारवाहक थईयायत पडुपडियायत टाकटमाली इंद्रजाली फूलमाली मन्त्रवादी तन्त्रवादी यन्त्रवादी धर्मवादी ज्योतिर्वादी धनुर्वादी दण्डधर खड्गधर धनुर्धर छत्रधर चामरधर दीवाधर पुस्तकधर प्रतीहार खबरदार गजपाल अश्वपाल अङ्गमर्दक आरक्षक साचाबोला कथाबोला गुणबोला समस्याबोला साहित्यबंधक लक्षणबंधक छन्दबंधक अलंकारबंधक नाटकबंधक गीतबंधक ' इत्यादि वर्णकविराजिता ।। तदवसरे राज्ञः खुरसाणदेशादनेके अश्वाः प्रामृते कृते भागताः । परं कीदृशाः सन्ति । वर्णतः केऽपि 'नीलडा पीलडा कंबोजडा रातडा सबजिया अबजिया किवलीया धवलिया किहाडा. किरडिया हरणिया मेषवरणिया कालुया धुसरा हांसला ' लक्षणतोऽपि एवंविधाः निर्मासं मुखमण्डले परिमितं मध्ये लघु कर्णयोः, स्कन्धे बन्धुरमममाणमुरसि स्निग्धं च रोमोद्गमे । पीनं पश्चिमपाईयोः पृथुतरं पृष्ठे प्रधानं जवे, राजा वाजिनमारुरोह सकलैयुक्तं प्रशस्तैर्गुणैः ॥९॥ इत्यादि । ततो राज्ञा कालिककुमारस्य कथितम्-अहो कुमार ! बहिर्गत्वा एतेषां तुरङ्गमाणां परीक्षा क्रियताम् । ततः कुमारः तथेति प्रतिपद्य हृष्टः सन् सदृशवयस्कसेवकपश्चशतीयुतं तरलतरं तुरङ्गममेकमारुह्य क्रीडावने जगाम । परं तद् वनं कीदृशमस्ति । 'अंब निम्ब केलि कंकेल्लि वल्लि कणवीर करीर कुरबक आमलक केतकी केवडा कोविदार कचनारि कल्हार कउठ कंदूरी कर्मदा किंशुक क्रकच काकोदुम्बरि कर्कन्धू करन कपिकच्छू कमल कैरव कुवलय कोकनद कुरुविन्द करणा वरणा अशोक आंबिली अखोड अगर तगर अरडूसउ अर्जुन अखरोट एरंड उंबर अरणी साग नाग पुन्नाग नारिंग पाडल पारिजात जांबू निंबू जंभीरी नालेरी फोग खेजडा वणखडा ताल तमाल सदाफल नागरवेलि वालउघेउलि जाइ जूही दमणउ मरूयउ मोगरउ मचकुंद चांपउ' प्रमुखनानाविधवृक्षावलीविराजितम् । तस्मिन् वने बहुवेला अश्ववाहनिकां कृत्वा श्रमातुरः सन् कुमारः सपरिवारः सहकारतरोः छायायां तुरङ्गमादुत्तीर्य विशश्राम । For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy