SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालिकाचार्यकथा । प्रभावकचरितप्रन्थकृत्प्रशस्तिः भास्वत्पात्रं कवि-मुनि-बुधभ्राजितो राजसेव्यः, __ सर्वेष्टार्थपदगुरुलसत्कल्पवृक्षावदाता । श्रीजैनांहिश्रयचिशिराः सिद्धिमद्भद्रशालो, __गच्छश्चान्द्र। सुरगिरितुलामश्नुवाना समस्ति ॥१॥ प्रधुम्नमुरिरिति तत्र पुरा बभूव, __ मन्दारपादपतुल: कलितोरुशाखः । यत्संगमामृतरसबहवः सुधर्मा धीशा भवन्ति सुधिया सुमनोभिरामाः ॥२॥ मल्लसमायाँ विजिते दिगम्बरे, तदीयपक्षः किल कौशरक्षकः । दातुं प्रभोरेकपटं समानयत्, तमेकपटं जगृहे सुधीषु यः ॥३॥ शिष्योऽस्याभयदेवमूरिरभवज्जाड्यान्धकार हरन्, ... गोभिर्भास्करवत् परां विरचयन् मव्याप्तवगै मुदम् । ग्रन्यो वादमहार्णवोऽस्य विदितः प्रौढप्रमेयोमिभृद्, दत्तेऽथै जिनशासनमवहणे सांयात्रिकाणी ध्रुवम् ॥४॥ त्रिभुवनगिरिस्वामी श्रीमान् स कर्दमभूपति स्तदुप समभूव शिष्यः श्रीमदमेवरसंशया । अअनि मुगुरुस्तत्पट्टेस्मात् प्रभृत्यवनिस्तुतः तदनु विहितो विश्वे गच्छः स राजपदोत्तरः ॥५॥ मुगुरुरजितसिंहस्तत्पदाम्भोजभानुः समजनि अनितश्रीभव्यपङ्केरुहाणाम् । वचनकरवितानं यस्य देदीप्यमानं, __जडगतमपि सोडु दुर्दशोर्न क्षमन्ते ॥६॥ श्रीवर्दमानसुगुरुः, कर्कोनतधामसङ्गतस्तदनु । मतसहचारिशरणः, समजनि जनलग्नदोषहरः ॥७॥ तत्पभूमिरुहपोषतपात्ययश्रीः, श्रीशीलभद्र इति सूरिपदं प्रपेदे । धर्मोपदेशजलवाहजलैयदीयः, पापोनति जगति कीर्तिलताविताना ॥८॥ तदहिसरसीइंसः, मूरिः श्रीचन्द्र इत्यभूत् । विवेचकः शुचिः सद्गीस्तद्वाचानुपजीवनात् ॥९॥ अर्थप्रकाशिका शास्त्रचक्षुषाममृताञ्जनम् । घनसाररसादया यन्मतिः पुमागरणमृत् ॥१०॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy