________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीप्रभाचन्द्राचार्यविरचिता गुरुनक्षमयद् गच्छः, पल्लग्नः सूरिरप्यमून् । तं च तं चानुशिष्यैते, सूरिमित्यमबोधयन् ॥१४५॥ सिकतासंभृतः प्रस्थः, स्थाने स्यामे विरचितः । रिक्ते तत्रावदद् वत्स !, दृष्टान्तं विद्धचमूदृशम् ॥१४६।। श्रीसुधर्मा ततो जम्बूः, श्रुतकेवलिनस्ततः । षट्स्थाने पातितास्ते च, श्रुते न्यूनत्वमाययुः ॥१४॥ ततोऽप्यनु मवृत्तेषु, न्यून न्यूनतरं श्रुतम् ।। अस्मद्गुरुषु यादृक्षं, तादृग् न मयि निष्पभे ॥१४८॥ यादृग् मे त्वद्गुरोस्तन्न, यादृक् तस्य न तेऽस्ति तत् । सर्वथा मा कृथा वत्स !, गर्व सर्वकषं ततः ॥१४९।। अपुष्पी च तत्पृष्टः, प्रभुयाख्यानयत् तदा । अहिंसा-सूनृता-स्तेय-ब्रह्मा-किचनता तथा ॥१५०॥ राग-द्वेषपरीहारो, धर्मध्यानं च सप्तमम् । शुक्लध्यानमष्टमं च, पुष्पैरात्माऽर्चनाच्छिवम् ॥१५॥ एवं च शिक्षयित्वा तं, मार्दवातिशये स्थितम् । थापृच्छय व्यवस्त साहीनोऽन्यत्र पवित्रधीः ॥१५॥
(५) श्रीसीमन्धरतीर्थेशनिगोदाख्यानपूर्वतः । इन्द्रप्रश्नादिकं नेयमार्यरक्षितकक्षया ॥१५३॥ श्रीजैनशासनक्षोणीसमुदाराविकच्छपः । श्रीकालकप्रभुः पायात्, पायाद् देवधुवं शमी ॥१५॥ श्रीमत्कालकसरिसंयमनिघतं तं श्रुताद ,
श्रुत्वाऽत्मीयगुरो खादवितथख्यातमभावोदयम् । संदृन्धं मयका तमस्ततिहरं श्रेयःश्रिये जायतां,
श्रीसंघस्य पठन्तु तच्च विबुधा नन्धाच कोटी: ममाः ॥१५५।। श्रीचन्द्रप्रभमूरिपट्टसरसीहंसमभः प्रभा
चन्द्रः सूरिरमेन चेतसि कुते श्रीराम-लक्ष्मीवा । श्रीपूर्वर्षिचरित्ररोहणगिरी श्रीकालकाल्यानक
श्रीप्रधुम्नमुनीन्दुना विशदतः शृङ्गश्चतुर्थोऽभवत् ॥१५६॥ इति श्रीकालिकाचार्यप्रबन्धः ॥ प्रन्थाम० १५७ । अ. २३ ॥
For Private And Personal Use Only