________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०७
कालिकाचार्यकथा । जइ तं हरी से सरभो, तं जड़ स होइ गुरुमेहो । किं बहुभणिएण जओ, तुह अंतकरो अ सो सूरी ॥७६॥ इअ भणिों गए दूऐ, चलिओ मालवनीवो अ तयभिमुंह । रणभग्गो उज्जेणि, पत्तो रुदो भिसं तेहिं ॥७७॥ तेणट्टमेण कसिणटमीइ मुमरिौं समागयं विज्ज । दटुं कुट्टे मुन्ने, रासहिरूचं भणइ सूरी ॥७॥ जो रिउसिन्ने सई, इमीइ तिरियो नरो व निर्मुणेइ । रुहिरं मुहे वमंतो, पडेइ पुहविं स तुरिअं पि ॥७९॥ तो कसारिय स बलं, दुकोसमट्ठसयसहवेहिभडा । अकयसरमिमीइ मुह, भरंतु बाणेहिं कुसलकए ॥८॥ तेहिं तहा पडिहया, निवम्मि काउं सलत्तनीइदुगं । विष्जागयाऽह तेहि अ, निग्गहिओ गद्दहिल्लनिवो ॥८॥ मरी जप्पासि ठिओ, आसी सोऽवंतिसामिओ सेसा । तस्सेवगा य जाया, तओ पउत्तो अ सगवंसो ॥२॥ पुणे संजमठिअसरसइसमणिसमेओ गुरू सगच्छजुओ । बोहइ बहुविहलो, विहरइ उज्जुअविहारेण ॥३॥ कालगसूरिचरितं, तित्युनइकारगं इमं भणिअं । चउत्थीए पज्जुसणा, जह जाया तह भणिस्सामि ॥८४॥"
बलमित्त-भाणुमित्ता, आसि अवंतीइ रायजुवराया । निअभाणिज्ज त्ति तया, तत्थ गओ कालगायरिओ ॥८५॥ तेसिं सो भाणिज्ज, बलभाणुं भाणुसिरिसुअं तइआ । दिक्खइ विणा वि पुच्छ, विमणा ते तेण संजाया ॥८६॥ तह धम्मखिसिरं सो, निज्जिणइ पुरोहिअं तु गंगधरं । स दिओ गुरुगमणत्यं, कवडेणं भाइ इइ निवई ॥८॥ देव ! इमे जहिं गुरुणो, भमंति ममिरम्मि तत्य पुरलोए । गुरुचलणकमणेणं, होइ अवन्ना अमुहहेऊ ॥८८॥ संकाइ तेहिं तो पुरि, अणेसणा कारिया गुरुगमत्यं ।
तं नाउं पागणे, गुरू गओ ठाइ चउमासं ॥८९॥ ४९ स तं जइ सरहो स D2। ५० °णिआगए D31 ५. •ए विउलमा °D4। ५२ • मुद्दो DID4 LI । ५३ • रियं स° P2। ५४ ‘सुणइ D2 L2। ५५ D2 आदर्श त्र्यशीतितमाथास्याने एतद्गाथापाठः“पच्छित्तं दाळणं, ठविओ चरणम्मि सरसई विहिणा । गुरू गच्छजुओ वसुहं विहरइ उज्जुयविहारेण ॥ ५६ अत्र DI D4 LI भावशेषु ' इति प्रभावककालिकाचार्यः ॥ इत्यको पाठः ।, P2 भादर्श ' इति का.' इति पाठः । ५७ इस नि• D2 D3 D41, इयं नि .P2 ५८ जह गु°DI |
For Private And Personal Use Only