________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजयानन्दसूरिविरचिता
यथा चतुर्भिः कनक परीक्ष्यते, निघर्षण-च्छेदन-ताप-ताडनैः । धर्मस्तथाऽयं विदुषा विचार्यते, श्रुतेन शीलेन तपो-दयागुणैः ॥५॥ इच्चाइ सोउ कुमरो, पव्वइओ सरसईइ संजुत्तो । लहुकम्माणं जेणं, थेवेण वि होइ वेरगं ॥६॥ अह सो गुणनिवहजुओ, पढिअसुओ पत्तपवररिपओ । माम-पुर-पट्टणेसुं, विहरहै इअ भासिरो धम्मं ॥७॥ दयासमो न हु धम्मो, सुक्खं संतोससरिसयं नत्थि । सञ्चसरिसं न सोअं, न भूसणं सीलपरितुलं ॥८॥ अह उज्जेणि पत्तो, सूरिवरो गुरुअगच्छपरिअरिओ । बाहिं उजाणठिओ, ठावह धम्मम्मि बहुलोअं ॥९॥ अन्नदिणे नमिअ सूरिं, सरस्सई जाव जाइ निअठाणं । ता गद्दहिविजेणं, दप्पणभूवेण अवहरिया ॥१०॥ सेणेणं जह चडिआ, हीरिजंती अ सा सई तेणं । विलवइ करुणं एवं, हारावपरेसु लोएसु ॥११॥ हा भाय ! सुगुरु ! सुअधर !, हा पवयणनाइ! हा गुणनिहाण! । इमिणा में हीरंति, पावेणं वीर ! रक्खत्ति ॥१२॥ अह सो कुग्गहगहिओ, अंतेउरसंगयं कुणइ समणि ।
तं नत्थि धुवमकिचं, जं कामंधा न हु कुणंति ॥१३॥ यत:
न पश्यति हि जात्यन्धः, कामान्धो नैव पश्यति । न पश्यति .मदोन्मत्तो, दोषमीं न पश्यति ॥१४॥ गंतूणं गुरुणा सो, वुत्तो महराय .. मुंच समणिमिणं । जेणं तवोवणाई, कयनिवरक्खाई भणिआई ॥१५॥ तं चिअ करेसि एवं. पलीवणं पाणिआउ धुवमेअं । धाडी अ वाहराए, अहवा सरणीउ देव ! भयं ॥१६॥ तह संवेण वि भणिओ, जुत्तं तुम्हारिसाण निव ! नेयं ।
विउले वि हु जलपूरे, जलही लंघइ न सीमं जं ॥१७॥ ४ तथैव धमों विदुषा परीक्ष्यते श्रु•LI DI । ५ °इ धम्मं पयासतो P2 LI D4 | ६ P2 L1-आदर्शयोः सप्तमगाथाऽनन्तरमधिकोऽयं लोकः पठितः-नास्त्यहिंसासमो धमों, न संतोषसमें सुखम् । न सत्यसदृशं शौचं, शीलतुल्यं न मण्डनम् ॥ अपरं च D1 D4-आदर्शयोः ‘दयासमो' इत्यष्टमगाथास्थानेऽयमेव संस्कृत लोको दरीदृश्यते । - D2 आदर्श दशमगाथास्थाने गाथाद्वयमेतत् पठितम् -अन्नदिणे नमिऊणं, गुरुभत्तीए गुरुण पयकमलं । नियठाणाभिमुह, जा सरसइ साहुणी जाइ ॥ दप्पणनिवेण गदहविज्जाए गडहिलनामेणं । ता दडं दुठेणं, अवहरिया कालस्वेणं ॥ सेणेणे ° । ८ दिणि न•LI L2 D2 D3 D4 | ९ ठाणे Ll D2 D3 D4 । १० •णा सहरति D2 | " °उ राय! भवं 21
For Private And Personal Use Only