________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कालिकाचार्यकथा |
सिरिकालगसूरि ! निवाहमेण एएण मज्झ हीरंतं । चरणधणं परिरक्खह, न तुमं मुत्तूण मह सरणं ॥ ३० ॥ अह कालगसूरी विडु, नाऊणं कह वि वइयरं एयं । गंतुं नरिंदपासे, पभणइ तं कोमलगिराहिं ॥३१॥ तारयगणाणं चंदो, इंदो नह सुरगणाण नरनाह ! | तह लोयाण पमाणं तं चिय ता कह इमं कुणसि ? ||३२|| इयरो य अकज्जविओ, नियन्त्तियन्वो पमाणपुरिसेहिं । जह वे वि कुणंति इमं ता जायं सच्चमेयं पि ॥३३॥ जत्थ राया सयं चोरो, पुरोहिओ । वर्णं भजह नायरया !, जायं सरणओ भयं ||३४|| अन्ना वि परजुवईण, राय ! संगो दुहावहो चैत्र । जो लिंगिणीण संगो, सो पुण गरुयं महापावं ||३५|| बहुनरवरधूयासंगमे वि जर निव ! गओ न परिओसं । araणो य रिसीर्ण, धम्मं वदंति न संति ||३६||
भंडिओ य
यतः -
नरेश्वरभुजच्छायामाश्रित्याश्रमिणः सुखम् । निर्भया स्वानि कार्याणि कुर्वन्त्येते निरन्तरम् ||३७| जेण निवरक्खिायाई, सुव्वंति तवोवणाई सव्वाई | ता चितिऊणं एमाइ, मुंच सयमेव मह वहिणिं ||३८|| surt जुत्तिजुत्तं, सूरीहि नरादिवो पभणिओ वि । संजायविवज्जासो, जा न मुयइ साहुणिं कह वि ॥ ३९ ॥ तो मेलिऊण भणिओ, संवेण इमो वि जा अवन्नाए । दिट्ठो नराहिवेणं, तओ य कोवं गओ सूरी ||४०||
यतः-
जे संधपञ्चणीया, पवयणउवघायगा नरा जे य । संजम उवघायपरा, तदुबिक्खाकारिणो जे य ॥ ४१ ॥ तेसिं वच्चामि गईं, जइ एयं गद्दभिल्लविरूक्खं । उम्मूलेमि न पवणो व्व, बद्धमूलं पि पुहवीए ॥ ४२ ॥ | जो पवयणपडिणीए, संते विरियम्मि नो निवारिज्जा । सो पारंचियपत्तो, परिभमइ अनंतसंसारं ॥ ४३ ॥ तुम्हा सह सामत्थे, आणाभट्ठम्मि नो खलु उवेहा । अणुकुलेहियरेहि य, अणुसही होइ कायव्वा ॥ ४४॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir