________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कालिकाचार्यकथा |
पव्वइओ भयणिजुओ, पढिअसुओ अह स पच सूरिपओ । पत्तो उज्जेणि संजमुज्जओ भूरिसाहुजुओ ||१२||
अवि य-
संविग्गो मज्झत्थो, संतो मओ रिजू सुसंतु हो । गीयत्थो कडजोगी, भावन्नू लद्धिसंपन्नो ॥ १३ ॥ देसैन्नू आएसो, मइमं विन्नाणिओ कवी वाई । नेमित्ती ओयंसी, उवयारी धारणाबलिओ ॥१४॥ बहुदो नयनिउणो, पियंवओ सुस्सरो तवोनिरओ । सुसरीरो सुप्पइभो, वाई आनंदओ देखो || १५॥ गंभीरो अणुवत्ती, पडिवन्नप्पालओ थिरों धीरो । उचियन्नू सूरीणं, छत्तीसगुणेहिं एहिं जुओ ॥ १६॥ इओ य-
हा सुगुरु ! हा सहोअर !, हा पत्रयणनाह ! हा सुअनिहाण ! । महचरणं हीरंतं, इमिणाणज्जेण रक्खति ॥ १७॥ विलवंति नमियगुरुं इति तर्हि द सरसई समणि । गहिविज्जो दप्पणनिवो बला खिवर ओरोहे ॥ १८ ॥ तो सूरिणा सयं सो, भणिओ महराय ! जह इमं मुंच । जं रायरक्खियाई, तवोवणाई ति भणियं च ॥ १९ ॥
यतः -
नरेश्वरनच्छायामाश्रित्याश्रमिणः सुखम् ।
निर्भयाः सर्वकार्याणि कुर्वते स्वान्यनन्तरम् ||२०|| तह संघेण वि भणिओ, अन्नायपरे परे वि पहुरक्खो । तं जड़ पहु कुणइ सयं, ता नयवत्ता वि ह नट्ठा ॥२१॥
जओ
प्रमाणानि प्रमाणस्यै रक्षणीयानि यत्नतः । विषीदन्ति प्रमाणानि, प्रमाणस्यैर्विसंस्थुः ||२२|| अवमन्नि त्ति संघो" वि, नाउ सूरी पइन्नमिय कुणई । जइ उम्मूले न इमं ता गच्छे पचणीयगई ॥२३॥
यदागमः
जो पवयणपडिणीए संते विरियम्मि नो निवारिज्जा । सो पारंचियपत्तो, परिभमर अनंतसंसारं ||२४|
४ मणि P। ५ संपत्तो P पदं नास्ति । ९
६
• सनि (जि) भाओ देओ P । • भो वह अभयपरो परो वि, इति पाठ: PS भादर्शयोः ।
१४
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
७• भोचाई S १० इन P११
५३
• S आदर्श 'थिरो' • घोड, ना P1