________________
Shri Mahavir Jain Aradhana Kendra
१३६
,
www.kobatirth.org
श्री विनयचन्द्रविरचिता
तस्याभूत् देशलः पुत्रः, पत्नी बील्हणदेव्यसौ । तत्पुत्री नायकिर्ज ज्ञे, तेजःपालय तत्सुतः ||२|| मोहिनीति प्रिया चास्य, धनपालाभिधः सुतः । स्वमातुः श्रेयसे तेन, तेजः पालेन धीमता ॥३॥ गृहीता पर्युषणाख्यकल्पस्यासौ तु पुस्तिका ||
संवत् ७००२ (१) ना वर्षे आसो सुदि २ दिने रुपै २१ लषामणी हती ॥
[१५] श्रीविनयचन्द्रविरचिता
कालिकसूरि-कथानकम् ।
● सा चास्य P
42
रचनासंवत् १४ शताब्दि ] || नमः सर्वज्ञाय ||
उत्पत्ति-विगम-धौव्यत्रिपदीव्याप्त विष्टपम् ।
महेम श्रीमहावीरं, निरस्तदृजिनं जिनम् ||१|| अवधेनापि यः कुर्याज्जैनमवचनोन्नतिम् । स शुद्धयति प्रतिक्रान्तः सुधीः कालिकसूरिवत् ॥२॥ तथाहि-
,
क्षेत्रेऽत्रैवास्ति भरते, धरावासाभिषं पुरम् । वैरिसिंहो नृपस्तत्र, प्रियाऽस्य सुरसुन्दरी ||३|| तयोः सर्वगुणाssधारः कुमारः कालकाभिधः । निर्जितत्रिदशीरूपा, स्वसो वाऽस्य सरस्वती ॥४॥ स यौवने वाहकेल्या, व्यावृत्तोऽथ वनस्थितम् । नत्वा गुणाकरं सूरिमश्रौषीद् धर्म्मदेशनाम् ॥५॥ प्रतिबुद्धोऽथ पितरावापृच्छत्र व्रतमग्रहीत् । क्षत्रियाणां पश्चशत्या, सरस्वत्या च संयुतः ||६|| गीतार्थी गुरुभिः सोऽथ, स्वगच्छाधिपतिः कृतः । तैरेव मुनिभिः सार्द्धं, विजहार वसुन्धराम् ||७|
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only