SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालिकाचार्यकथा । १७९ HH नीरधेरपि गम्भीरो, धीरो मो(म)रुगिरेरपि । सोमादपि महासौम्या, प्रतापी तपनादपि ॥७॥ उदारस्फारशृङ्गारः, परनारीसहोदरः । सत्यवाक् शरणाऽऽयातवज्रपमरसंनिभः ॥८॥ निभिविशेषकम् ॥ कुमारोऽन्येधुरुधाने, गतः क्रीडाप्रसङ्गतः । गुणाकराचार्यगिरं, शुश्राव श्रवणामृतम् ॥९॥ अपारे भवकान्तारे, माणिनां भ्रमतां सताम् । कर्मलाघवतोऽना, जायते मानुषी गतिः ॥१०॥ इन्द्रजालोपमे जीवितव्ये द्रव्ये विनापरे । मतिर्भवति चारित्रे, केषाश्चिदपि धीमताम् ॥११॥ एवमादि गुरोवा(वा)णी, तूर्णमाकर्ण्य स व्रतम् । सरस्वत्या महासत्या, भगिन्या सममग्रहीत् ॥१२॥ गीतार्थो गुणसंयुक्तः, श्रीगुणाकरमरिमिः । क्रमात् सूरिपद(देs)स्थापि पापिनामपि बोधकृत् ॥१३॥ सपो निष्कपटं कुर्वन् , भन्याली स विबोधयन् । विहरन् वसुधापीठे, जमामोजयिनी पुरीम् ॥१४॥ तस्योपवनसंस्थस्य, समायान्ति पुरीजनाः । धर्मवाणी रसेनाऽऽद्री, गीति श्रोतुं ममा इव ॥१५॥ इतश्च दैवयोगेन, तदा साध्वीसमागमः । बभूव तत्र जायेत, नान्यथा भवितव्यता ॥१६॥ अन्यदा बहिरुधाने, साक्षादिव सरस्वतीम् । सरखतीं सती प्रेक्ष्य, कामं कामलिताऽऽशयः ॥१७॥ ममाऽन्तःपुरयोग्येयमित्युक्त्वा मालवेश्वरः । गर्दभिल्लनृपो मिल्लसमानोऽशुभकर्मभिः ॥१८॥ दीनां चिल्लीमिव श्येनो, जानकीमिव रावणः । तामपाहरदन्यायपथपान्यः स पापी[:] ॥१९॥ विहला विललापे(१)वं, सती तेन इता सती । हा वीतरागसर्वक !, हा दैव ! किं भविष्यति ॥२०॥ हा श्रीगुणाकराचार्य !, हा कालकसहोदर ! । हा तात वैरिसिंहाऽऽख्य !, हा मातः मुरकुन्दरि ! ॥२॥ मदीयं चरणद्रव्यं, हरन्तं पश्यतोहम् ।। निवारयति सर्वेऽपि, गर्दमिल्लं कुम्पतिम् ॥२२॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy