________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । पुरओ पुरोहिओ अह, पभणइ दट्रूण जिणमयं रायं । आराहिएहि एहिं, पासंडेहिं च किं धम्मो(?) ॥४५॥ पडिकूलेहिं वयणेहिं, कह वि उत्तरइ नेव निवचित्तं । अणुकूलेहिं वयणेहि, सइ .......................(2) ॥४६॥ एए साहू जत्थ य, चलंति चरणेहिं तं च [तहि?] तित्थं । कह तुम्हाणं चरणेहिं, जुज्जए फुसिउं नाह! ॥४७॥ इय सुणिऊणं राया, तह ति पडिवज्जए तओ नयरे । सोऽणेसणं मुणीणं, कारावइ पइगिहं निच्चं ॥४८॥ ते वि अपज्जोसविया, इय नाऊणं मुणीसरा चलिया । मरहट्ठदेसमंडणपइट्ठाणपुरस्स याभिमुइं ॥४९॥ जाणाविओ च पदम, पज्जोसवणं न ताव कायव्वं । जाव य अम्हाणं चिय, आगमो होइ नरनाहो ॥५०॥ महया विच्छडेणं. पवेसिया सालिवाहणनिवेणं । परमारिहेण तेणं, पइट्ठाणपुरम्मि निययं[मि] ॥५१॥ वंदणवडियाए आगएण भणियं च तेण भूवइगा ।
पज्जोसवणं आहण, छट्ठीदिवसम्मि भुवणपहू ! ॥५२॥ जओ
भदवयसुद्धपंचमिदिणम्मि इंदस्स हवइ जत्तमहो । तं सव्वं(तम्मव्वं ?) मह नयरे, कुसुमफलाणं असंपत्ती ॥५३॥ सो मुरी मुत्तहरो, भणइ तओ एरिसं अजुत्तं ति । चउदसपुव्वधरेहि, मणियं एवं........................ ॥५४॥ अवि चलइ मेरुचूला, सूरो वा उग्गमिज्ज अवराए ।
नो पंचमीए रयणी, पज्जोसवणा अइक्कमइ ॥५५॥ [जओ मणियमागमे ]
जहा णं भगवं महावीरं वासाणं सवीसइराए मासे वइकं ते वासासासं पजोसवेह, तहाणं गणहरा वि । जहा गं गणहरा तहाणं गणहरसीसा वि। जहा णं गणहरसीसा तहा णं अम्ह गुरुणो वि । जहा णं अम्ह गुरुणो तहा णं अम्हे वि वासावासं पज्जोसवेमो, नो तं रयणिमइक्कमिजत्ति । परं तुम्ह अन्भत्थणयाए-स धम्मस्स अभत्थणयाए चउत्थीए आगच्छइ त्ति ।
ताहे भणियाओ राइणा अंतेउरियाओ जहा-तुम्हे पक्खियपडिक्कमणत्थ अमावसाए उववास काऊण उत्तरपारणयाए साहवो पडिलाभित्ता पारेह ।
तहेव कयं ! जायं पडिवयाए उत्तरपारणयं । तं च सवलोएहिं कयं ।। . पत्र भ्रष्टपाठः प्रतौ ॥
For Private And Personal Use Only