________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीविनयचन्द्रसूरिविरचिता
तओ
अन्ज वि सो मरहठेसु, साहुप्यालओ छणो होइ । पडिवयदिणम्मि उत्तरपारणगे तवविहाणस्स ॥५६॥ संघस्स रायअम्मत्यणाए तेहिं चउत्थिदिवसम्मि ।
पज्जोसवणं विहियं पि अणुमयं सेससूरीहिं ॥५७॥ जओ
अविलम्बिऊण कज्जं, जं किंचि वि आयरंति गीयत्या । थोवावरार बहुगुण, सव्वेसिं तं पमाणं तु ॥५८॥
अह अन्नया कयाई, सीसा दुविणयतप्परा जाया । अन्न भणंति अन्न, करिति मुगुरूहि मणियं पि ॥५९॥ नियसीसाणं सिक्खावणाइ सिज्जायरस्स कहिऊण । एगागी सुत्ताणं, विणिग्गओ नयरीएहिंतो ॥६०॥ सीसाणं सीसाणं, सागरचंदाण दूरहियाणं । पासे पत्तो सूरी, कमेण नोऽभुडिओ तेहिं ॥६१॥ अपुव्वं दणं, अब्भुटठाणं तु होइ कायव्वं । साहुम्मि दिठ्ठपुव्वे, जहाऽरिहं जस्स जं जोग्गं ॥२॥
................ ।
....................... वक्खाणं तं निगोयक्खे ॥६॥
दणं अह पभणइ, जिणवर ! इत्थत्य ताव भरहम्मि । सूरी निगोयजीवाण, विवरणं मुणइ अह नेव ! ॥६॥ तो भणइ जिणो सुरवइ, कालिगसूरी समत्यि भरहम्मि । तत्यागओ य तुरियं, जत्थ य ते संति मुणिनाहा ॥६५॥ बंभणरूवं काउं, पणमिऊणं च पुच्छए जीवे ।। वक्खाणइ सो सूरी, निगोयनामे य जह भणिए ॥६६॥ गोला य असंखेज्जाऽसंखनिगोओ य गोलओ भणिओ। एकेकम्मि निगोए, अणंतजीवा मुणेयवा ॥६७॥ अम्हाणं थविरा ! णं, अज्जा ! किं अत्थि आउयं साव । तो देइ उवओगं, कालिगसूरी मुरिंद तओ ॥६॥ दिवसो पक्खो मासो, वासो वासस्सया पलियवग्गा । नाणेणं नाऊणं, भणइ तओ होसि इंद तुमं ॥६९॥
For Private And Personal Use Only