________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीविनयचन्द्रसूरिविरचिता सो भणइ अज अट्ठमिदिणम्मि साहिस्सए मिच्छा(महा १)विजं । गद्दहिनाम सेज्झइ, सुणिओ सदो तमरण (?) |॥३०॥ तो दोगाउयमित्तं, भूमि अणु(ओ)सरणु(उ) सव्वसिन्नं पि । तम्मि कए अटुत्तरजोहसएहिं ठिओ तत्थ ॥३१॥ गुरुअट्टालयसंठियरासहिविज्जा [3] जाच मुहकुहरं ।। पसरइ ताव य समगं, नाराएहिं च तं भरियं ॥३२॥ मुत्त-पुरीसं काउं, सीसे तस्सेव पचलिया विज्जा । तेहिं गहिया नयरी, बद्धो सो गद्दभिल्लनिवो ॥३३॥ चोरु व्व बंधिऊणं, मुक्को तेहिं गुरूण पयरले ।
पावु ति कयवरसमो, गुरुहिं निद्धाडिओ सो वि ॥३४॥ जओ
छेयण-भेयण-ताडण-निद्धाडणजणियविविहदुक्खाई । संघावमाणणातरुवरस्स कुसुमुग्गमो एसो ॥३५॥ नारय-तिरिय-नरामरगईसु भमिऊण गद्दभिल्लनिवो । दासो पेसो रोरो, हविस्सए दुक्खठाणं ति ॥३६॥ सगकूलाओ जेणं, समागया ते सगा भणिज्जति । एवं सगरायाणं, वंसो जाओ अवंतीए ॥३७॥ कालंतरेण केण वि, उप्पाडित्ता सगाण तो बस । जाओ मालवराया, नामेणं विकमाइच्चो ॥३८॥ अरिणतणेण तेणं, विहिओ संवच्छरो भुवणमज्झे । तस्स य वंसं उप्पाडिऊण जाओ पुणो वि सगो ॥३९॥ पणतीसे वाससए (१३५), विक्कमसंवच्छ[]स्स चोलीणे । परिवत्ति[अ]ण नियओ, जेणं संवच्छरो विहिओ ॥४०॥ सगवंसजाणणत्यं. एयं पासंगियं समक्खायं । मूलकहासंबंध, पईई चिय भन्नए इन्हिं ॥४१॥
(२) सूरी सरस्सई चिय, गच्छं अणुसरइ विहियपच्छित्तो । पडिबोहितो लोयं, पत्तो भरुयच्छनयरम्मि ॥४२॥ चलमित्त-भाणुमित्ता, भाणिज्जा जत्थ राय-जुवराया। भाणुसिरि तेसिं भइणी तीए पुत्तो य बलभाव ॥४३॥ बंदणवडिया प....एण (?), तेसिं कुमारवर्लभाणू । लहुकम्मा पडिबुद्धो, गिण्हइ दिक्खं गुरुसमीवे ॥४४॥
प्रकृतम् ॥
For Private And Personal Use Only