________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा।
७३
एवं पमाइणो भे, गुरु पि कत्थ वि गयं न याणेह । किमहं जाणामि गिही, चिट्ठामि सए ।गिहे सययं ॥१२२॥ पुणरवि खिन्नमणा ते, भणंति मा कुप्प बोहिया तुमए । इच्छामो अणुकठिं, एवं न पमाइणो होस्सं ॥१२३॥ अक्खमु गुरुवुत्तंतं, जइ एवं एत्तियं वियाणामि । सागरचंदायरिओ, जत्यत्य गया गुरू तत्थ ॥१२४॥ अह ते तहिं पि पत्ता, पुच्छंति किमित्य कालगमुणिंदा । संपत्ता सागरचंदसूरिणो विति जो इहि ॥१२५।। एको बुड्ढतवस्सी, समागओ किं तु कायचिंताए । संपत्तो अहुण चिय, ते बिति स एव अम्ह गुरू ॥१२॥ आगच्छंतं दटुं, सम्मुहमभुडिया मुणी सब्वे । सागरचंदो पि तहा, लज्जो जयनयणमुहकमलो ॥१२७।। सागरचंदेण जुया, खामिति गुरू पुणो पुणो साहू । अक्खाओ वुत्तंतो, सागरचंदस्स सूरीहिं ॥१२८।। सो तत्य नाणगव्वं, कुणमाओ वालुयाए नाएणं । वच्छ! मुयनाणहाणी, एवं'................... ॥१२९॥
..........। ......................पडिबोहिमाणीओ ॥१३०॥
एत्तो निगोयजीवे, भारहवासम्मि को वि किं मुणइ ? । ता भणइ जिणो अज्ज वि, वक्खाणइ कालगायरिओ ॥१३१॥ अह विष्पवेसधारी, सको भिक्खागयाण साहूणं । चंदिय मूरि पुच्छइ, किरूवे इह पहु ! निगोए ॥१३२।। गोला य असंखिज्जा, असंखनिग्गीय गोलओ भणिओ। इक्केकम्मि निगोए, अणंतजीवा मुणेयव्वा ॥१३३॥ अत्थि अणंता जीवा, जेहिं न पत्तो तसत्तपरिणामो । उप्पज्जति चयंति य, पुणो वि तत्थेव तत्थेव ॥१३४॥
समर्ग ऊससंति, समगं नीससंति, समगं उप्पज्जति, समगं आहारंति, समगं नीहारंति, किं बहुणा ! विषवेदनामुछितपुरुष इव तिष्ठन्ति, न वेयंति अप्पाणं, न मुणंति परं, न सुणति सई, न याणंति कयं, [नावगच्छंति अ! ]कयं, न चलंति, न फंदति ।
, अतः परं कियानपि पाठः पतितः ।।
For Private And Personal Use Only