________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
श्रीजयानन्दसूरिविरचिता तेण पुणोऽणसणत्थं, नियमाउं पुच्छिो भणइ सूरी । । अयरदुगाऊ सक्कोऽसि तं दिया में पवंचेसि ॥११५॥ इय सोउं होउ हरी, पचक्खो थुणिअ मणइ मई अज्ज । सीमंधरपहु पुट्ठो, को वि निगोए मुणइ भरहे ॥११६॥ तत्य तुमं अप्पसमो, वुत्तो पहुणा सहित्य तित्यदुगं । भणियं तु जंगमं तं. विमलगिरी थावरं चेव ॥११७॥ इअ भणिऊण सुरिंदो, जतो वुत्तो गुरूहि ता चिट्ट । जा इंति मुणी स भणइ, गच्छिस्स मुणिनिआणभया ॥११८॥ अनत्तो वसहिमुहं, काउं सक्को गओ सठाणम्मि । तं वुत्तं मुणिउं, मुणिणो वि सुसंजमा जाया ॥११९॥ इअ बोहिअ बहुअनरा, दिवं गया गुरूगणा जुगप्पवरा । सिरि कालगनरिवरा, हवंतु भव्वाण भदकरा ॥१२०॥
इति कालिकाचार्यकथा समाप्ता ॥४॥ PI आदर्श प्रान्तोल्लेखः
सं० १५०३ वर्षे ज्येष्ठवदि ९ बुधे ॥ठ॥ P2 आदर्श प्रान्तोल्लेख:-- नक्षत्राक्षतपूरितं मरकतस्थालं विशालं नमः,
पीयूषधुतिनालिकेरकलितं चन्द्रप्रभाचन्दनम् । यावन्मेरुकरे गभस्तिकटके धत्ते धरित्री वधू या(ता)वन्नन्दतु धर्मकर्मनिरु(र)तः श्रीसंघभट्टारकः ।
इति वर्धापनकम् ॥ यादृशं पुस्तके दृष्ट्वा(), तादृशं लिखितं मया । यद(दि) शुद्धमशुद्ध वा, मम दोषो न दीयते ॥
शुभं भवतु । कल्याणमस्तु । D3 आदर्श प्रान्तोल्लेखः
सं०१५४४ वर्षे कार्तिकशुदि ५ दिने लिखिता श्रीपत्तननगरे । LI आदर्श प्रान्तप्रशस्तिःइति श्रीमा० प्रभुश्रीजयानन्दसूरिपत्म(पाद)पमै[:] सिरचिता कालिकाचार्यकथा समाप्तः(प्ता) ॥
समस्वदेशोत्तमसद्विवेकश्री[गर्जरमाललन(ना)ललाम । भहम्मदावाद इति मसिदं, पुरं श्रिया स्वर्ग(स्व)नगरानुकारम् ॥१॥
For Private And Personal Use Only