SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालिकाचार्यकथा । १११ तत्र व्यवहारिवरे(रो), वास्तव्यः परमनैष्ठिकश्राद्ध []। । कीकाको रूपाई दयिता, [श्रीश्रेयोल्लसद्विभवः ॥२॥ संघा-उदाभिधा(धौ) पुत्रौ, तदीयो(यौ) परमाईतौ । आधस्य ललना मातू भवहिस्तचयस्तयोः॥३॥ ऊंदाकस्य बभूव. स्त्रीः, लोकम्पृणगुणोऽग्रा(गा)णीः । टांककक्षिसमदभूतः, वच्छराजस्तदङ्गजः ॥४॥ वाछीति नाम्ना दयिता तदीया, सदान-दाक्षिण्य-विवेकशीलो(ला) । देव(वे) गुरौ धर्मविधौ च दक्षा गृहस्थधर्माश्रमकल्पवल्ली ॥५॥ रला-फतादितनयैस्तनयाभिः सार्द्धमात्मपरिवारैः । श्रीवच्छराजमुकृती, तनोति सुकृतोधमं सततम् ॥६॥ श्री[विक्रमार्कभूमीशाद, ख-नन्द-तिथि(१५९०)संवत्सरे । श्रीइन्द्रनन्दिसूरीशपट्टमासनभास्वता ॥७॥ कुतुबरपक्षगणपतिश्रीमत्सौभाग्यनन्दिसूरीणाम् । उपदेशरसिकचेतास्तनोति धर्म(म) [शुभे] चित्ते ॥८॥ युग्मम् ॥ सप्तक्षेत्रेषु यो वित्तं, नियोजयति सातृद(सादोरम् । सिद्धान्तश्रवणोद्भूतः, शाखलेख]नवासनः ॥९॥ लेखयित्वा वरान् कल्पान् , लेखकै रूपसंयुतान् । गत्वा च सर्वशालासु स्वावलं(१) यो प्रसारये[] ॥१०॥ श्रीसंघलब्धसम्मानो, दवा पूग-फलादिकम् । कल्पानां पुरतो रात्रेधकार स्फुरज्जागरम् ॥११॥ बहुताम्बूलदानेन, गीतगानपुरस्सरम् । नानावादिननिर्घोषपूर्वक दिवसोदये ॥१२॥ मीलनं सर्वदायानां, पदानं च पदे पदे । कबाहिद्ध(द)विणादीना(नां), याचकानां स्वहर्षतः ॥१३॥ खण्डापुटकपूगादिप्रभावन(ना)पुरस्सरम् । वाचयामास य[:] कल्पान् कळ(१६)मङ्गसमन्वितान् ॥१४॥ यावदेतौ पुष्पदन्तौ, यावत् भूमिः ससागरा । वाच्यमानः प्रवर्तते(तत), तावत् कल्पो महीतले ॥१५॥ ___ इति श्रीकल्पप्रशस्तिः ॥ श्रीबाजुट १, पाटिङ २, पाटलं ३, कल्प(प)डउ ४, चलोटउ ५, मुहपती ६, ठवणी ७, झलमल , For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy