________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीकल्याणतिलकगणिविरचिता बोटांगणुं ९, कल्प १०, पुंठा ११, कांबी १२, कुंप(ब)ल १३, नुकरवाली १४, कांटु १५, दोरं १६, इति श्रीनंगसंख्या ॥
इति श्रीकल्पसूत्र-श्रीकालिकाचार्यकथा संपूर्णा ॥ संवत् १६६४ वर्षे जेष्ठवदि .............. स्तम्भतीर्थे आर्या राजवाई वाचनार्थः ॥ शुभं भवतु ॥ अन्याक्षरैः लिखितमिदम्
सा | गोवालभार्या नानीनी प्रति भंडार मुंकी छे.
श्रीकल्याणतिलकगणिविरचिता बालावबोधसहिता
कालिकाचार्यकथा ।
नमः श्रीवर्द्धमानाय, श्रीमते च सुधर्मणे । सर्वानुयोगद्धेभ्यो, वाण्यै सर्वविदस्तथा ॥१॥ अज्ञानतिमिरान्धानां, ज्ञानाञ्जनशलाकया । नेत्रमुन्मीलितं येन, तं गुरुं प्रणमाम्यहम् ॥२॥ सूरिसुद्योतनं वन्दे वर्धमानं जिनेश्वरम् । जिनचन्द्रं प्रभुं भक्त्याऽभयदेवमहं स्तुवे ॥३॥ श्रीजिनवल्लभ-जिनदत्तमूरि-जिनपतियत(ती)न्द्राः[?] लक्ष्मी-जिनप्रबोध-जिनचन्द्रगुरव[:] स्यु[:] ॥४॥ सूरिजिनादिकुस(श)लो जिनपद्मसूरि[:]
___ सूरिर्वभूव जिनलब्धिरधीतसूरि[:] । तेजोमयोऽपि जनलोचनपूर्णचन्द्र
__श्चन्द्रो म(ऽपि? )यो न गुण एष जिनाढ्यचन्द्र [:] ॥५॥ सूरिजिनोदयसूरि(री)न्द्र[१]-जिनराजयतीश्वराच तत्पट्टे । जिनभद्रसूरि-जिनचन्द्र-जिनसमुद्राश्च जिनहंसाः॥६॥ तत्पपट्टोदयशैले, श्रीजिनमाणिक्यसूरिसवितार[:] । तत्पट्टे विजयन्तेि), श्रीमज्जिनचन्द्रसूरिवराः ॥७॥
For Private And Personal Use Only